Occurrences

Amaruśataka
Daśakumāracarita
Kāmasūtra
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī

Amaruśataka
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
AmaruŚ, 1, 95.2 itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ //
Daśakumāracarita
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
Kāmasūtra
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 5, 2, 8.6 saṃdarśitākārāyāṃ nirbhinnasadbhāvāyāṃ samupabhogavyatikare tadīyānyupayuñjīta /
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 14.2 jāte guṇavyatikare yathāpūrvaṃ prajāyate //
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
BhāgPur, 11, 10, 34.2 iti māṃ bahudhā prāhur guṇavyatikare sati //
Bhāratamañjarī
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 9, 52.1 ghore raṇavyatikare teṣāṃ nibiḍapātinām /