Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāratamañjarī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 50.1 tām eva vā sirāṃ vidhyed vyadhāt tasmād anantaram /
AHS, Śār., 4, 20.1 ceṣṭāhāniradhaḥkāye sparśājñānaṃ ca tadvyadhāt /
AHS, Śār., 4, 22.2 tiryag ūrdhvaṃ ca nirdiṣṭau pārśvasaṃdhī tayor vyadhāt //
AHS, Śār., 4, 25.1 aṃsayoḥ phalake bāhusvāpaśoṣau tayor vyadhāt /
AHS, Utt., 1, 33.1 kālikāmarmarīraktās tadvyadhād rāgarugjvarāḥ /
AHS, Utt., 1, 34.2 sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ //
AHS, Utt., 10, 24.1 tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt /
AHS, Utt., 11, 19.1 kanīnakavyadhād aśru nāḍī cākṣṇi pravartate /
Suśrutasaṃhitā
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Śār., 7, 19.2 vaikalyaṃ maraṇaṃ cāpi vyadhāttāsāṃ dhruvaṃ bhavet //
Bhāratamañjarī
BhāMañj, 10, 79.1 anyathā durjayo rājā trayodaśasamāvyadhāt /