Occurrences

Aitareyabrāhmaṇa
Kauśikasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Bhallaṭaśataka
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasārṇava
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
Kauśikasūtra
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
Arthaśāstra
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
Buddhacarita
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Mahābhārata
MBh, 1, 65, 31.2 dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ //
MBh, 3, 60, 28.1 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca /
MBh, 3, 60, 32.2 lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān //
MBh, 3, 61, 1.2 sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā /
MBh, 3, 81, 53.2 yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ /
MBh, 3, 197, 41.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati /
MBh, 3, 198, 3.1 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila /
MBh, 3, 198, 12.1 vyādha uvāca /
MBh, 3, 198, 12.3 ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām //
MBh, 3, 198, 15.1 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam /
MBh, 3, 198, 18.1 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt /
MBh, 3, 198, 19.1 vyādha uvāca /
MBh, 3, 198, 56.4 etan mahāmate vyādha prabravīhi yathātatham //
MBh, 3, 198, 57.1 vyādha uvāca /
MBh, 3, 200, 14.2 ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva //
MBh, 3, 200, 15.2 vyādhayo vinivāryante mṛgā vyādhair iva dvija //
MBh, 3, 200, 26.1 vyādha uvāca /
MBh, 3, 200, 30.1 vyādha uvāca /
MBh, 3, 201, 2.1 vyādha uvāca /
MBh, 3, 201, 13.1 vyādha uvāca /
MBh, 3, 202, 3.1 vyādha uvāca /
MBh, 3, 203, 3.1 vyādha uvāca /
MBh, 3, 203, 14.3 vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane //
MBh, 3, 203, 15.1 vyādha uvāca /
MBh, 3, 204, 3.1 vyādha uvāca /
MBh, 3, 205, 1.3 punar eva sa dharmātmā vyādho brāhmaṇam abravīt //
MBh, 3, 205, 3.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati //
MBh, 3, 205, 5.1 vyādha uvāca /
MBh, 3, 205, 12.1 vyādha uvāca /
MBh, 3, 205, 21.1 vyādha uvāca /
MBh, 3, 205, 29.2 vyādhas tvaṃ bhavitā krūra śūdrayonāviti dvija //
MBh, 3, 206, 1.1 vyādha uvāca /
MBh, 3, 206, 6.1 vyādha uvāca /
MBh, 3, 206, 15.1 vyādha uvāca /
MBh, 3, 206, 29.2 bāḍham ityeva taṃ vyādhaḥ kṛtāñjalir uvāca ha /
MBh, 3, 206, 32.2 mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ //
MBh, 5, 34, 24.1 yasmāt trasyanti bhūtāni mṛgavyādhānmṛgā iva /
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 57, 51.2 vilohitāya dhūmrāya vyādhāyānaparājite //
MBh, 7, 57, 52.2 hantre goptre trinetrāya vyādhāya vasuretase //
MBh, 9, 29, 22.1 teṣu sambhāṣamāṇeṣu vyādhāstaṃ deśam āyayuḥ /
MBh, 9, 29, 27.2 vyādhābhyajānan rājendra salilasthaṃ suyodhanam //
MBh, 9, 29, 34.1 evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ /
MBh, 9, 64, 5.2 mahāgajam ivāraṇye vyādhena vinipātitam //
MBh, 12, 318, 31.2 vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ //
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
Manusmṛti
ManuS, 8, 260.1 vyādhānśākunikān gopān kaivartān mūlakhānakān /
Saundarānanda
SaundĀ, 8, 15.1 kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
SaundĀ, 13, 36.1 manuṣyahariṇān ghnanti kāmavyādheritā hṛdi /
Bhallaṭaśataka
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
BhallŚ, 1, 99.2 vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām //
Daśakumāracarita
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
Harivaṃśa
HV, 16, 17.1 jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ /
HV, 16, 19.3 vaidhaso mātṛvartī ca vyādhāḥ paramadhārmikāḥ //
HV, 19, 18.1 sapta vyādhā daśārṇeṣu mṛgāḥ kālaṃjare girau /
Kātyāyanasmṛti
KātySmṛ, 1, 568.1 śauṇḍikavyādhajanakagopanāvikayoṣitām /
KātySmṛ, 1, 570.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
Kūrmapurāṇa
KūPur, 2, 17, 7.1 suvarṇakāraśailūṣavyādhabaddhāturasya ca /
Liṅgapurāṇa
LiPur, 1, 96, 82.1 kaivartāya kirātāya mahāvyādhāya śāśvate /
Matsyapurāṇa
MPur, 20, 12.1 tataḥ kālāvakṛṣṭāste vyādhā dāśapure'bhavan /
MPur, 20, 13.2 tena te bhavane jātā vyādhānāṃ krūrakarmiṇām //
Nāradasmṛti
NāSmṛ, 1, 1, 32.1 yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet /
NāSmṛ, 2, 1, 16.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
NāSmṛ, 2, 11, 3.2 gopaśākunikavyādhā ye cānye vanagocarāḥ //
NāSmṛ, 2, 11, 19.1 ato 'nyathā kleśabhāk syān mṛgavyādhānudarśanāt /
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 36, 10.2 gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /
Tantrākhyāyikā
TAkhy, 2, 51.1 asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ //
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
TAkhy, 2, 350.1 so 'pi māṃ dṛṣṭvātīva parituṣṭo vyādhān prādeśikena saṃmānitavān //
Viṣṇusmṛti
ViSmṛ, 6, 37.1 gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt //
ViSmṛ, 16, 9.1 vyādhatā pulkasānām //
ViSmṛ, 45, 23.1 ekaśaphavikrayī mṛgavyādhaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 48.1 gopaśauṇḍikaśailūṣarajakavyādhayoṣitām /
Śatakatraya
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 36.2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satīpatiḥ //
BhāgPur, 11, 12, 6.2 vyādhaḥ kubjā vraje gopyo yajñapatnyas tathāpare //
Bhāratamañjarī
BhāMañj, 5, 248.1 vyādho 'pi tāvanuyayau dūramālokayannabhaḥ /
BhāMañj, 13, 544.2 yāto vyādho nirāśaśca mārjāre vidrute drutam //
BhāMañj, 13, 617.2 kapotī tacca śuśrāva baddhā vyādhena pañjare //
BhāMañj, 13, 623.2 viveśa vahniṃ taddṛṣṭvā vyādho 'pyanuśayaṃ yayau //
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1235.1 iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam /
Hitopadeśa
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Hitop, 1, 5.1 atha tena vyādhena taṇḍulakaṇān vikīrya jālaṃ vistīrṇam /
Hitop, 1, 37.2 anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat /
Hitop, 1, 38.1 tatas teṣu cakṣurviṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 158.3 āsīt kalyāṇakaṭakavāstavyo bhairavo nāma vyādhaḥ /
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 1, 193.5 tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 1, 200.12 sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ /
Kathāsaritsāgara
KSS, 1, 8, 27.1 iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
KSS, 4, 1, 11.1 antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ /
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 10.2 atha drumotpalavyādhaḥ parivyādhaḥ sugandhakaḥ //
Parāśarasmṛtiṭīkā
Rasārṇava
RArṇ, 7, 3.2 tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā //
Āryāsaptaśatī
Āsapt, 2, 112.2 tava rabhasataraliteyaṃ vyādhavadhūr vāladhau valate //
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Śusa, 1, 3.13 tena vyādhenoktam /
Śusa, 1, 5.3 evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
Śusa, 1, 6.1 vyādhena bodhitastena sa yayau gṛhamātmanaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 35.3 purā vyādhas tu duṣṭātmā sahyādriśikhare nṛpa //
GokPurS, 12, 50.1 yady evaṃ niścitaṃ vīra tvayādya vyādhasattama /
GokPurS, 12, 52.2 vyādhas tyaktvā tu tat sarvaṃ gokarṇaṃ pratijagmivān //
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 55.1 vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ /
GokPurS, 12, 56.1 vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 9.2 pāśako matsyaghātī ca vyādhaḥ śākunikas tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 26.1 na vyādhaścāntyajāto vā kṣatriyo 'haṃ mahāmune /
SkPur (Rkh), Revākhaṇḍa, 56, 59.1 kaścid vanecaro vyādhaḥ śabaraḥ saha bhāryayā /
SkPur (Rkh), Revākhaṇḍa, 57, 29.1 bhāryayā sahito vyādho hariṃ dhyātvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 67, 82.1 vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 1.3 yatra sā hariṇī siddhā vyādhabhītā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 141, 2.2 vyādho vismitacittastu tāṃ mṛgīmavalokya ca //
SkPur (Rkh), Revākhaṇḍa, 141, 3.2 divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 7.1 pūjayitvā vidhānena gato vyādhastato divam /
SkPur (Rkh), Revākhaṇḍa, 141, 8.1 vyādhānutāpasaṃjātaṃ tāpeśvaramiti śrutam /