Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 100, 10.0 prāṇam eva prathamenodāsena parigṛhṇāty apānaṃ dvitīyena vyānaṃ tṛtīyena //
JB, 1, 111, 15.0 trayo vai prāṇāpānavyānās teṣāṃ saṃtatyai //
JB, 1, 111, 16.0 sam asmai prāṇāpānavyānās tāyante ya evaṃ veda //
JB, 1, 112, 7.0 yady ṛca iyāt prāṇāpānavyānān gāyet //
JB, 1, 112, 10.0 vyāna iti trīṇi //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 229, 5.0 prāṇavyānodānā ha khalu vā etāni sāmāni //
JB, 1, 229, 6.0 prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 300, 10.0 trayaḥ prāṇāpānavyānāḥ //
JB, 2, 41, 13.0 prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ //