Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Paramānandīyanāmamālā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gorakṣaśataka
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 4.0 sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
Aitareyabrāhmaṇa
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 29, 4.0 dvir ṛtunety upariṣṭād vyānam eva tad yajamāne dadhati //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 6, 28, 2.0 tā vihṛtāḥ śaṃsati vihṛtā vā ime prāṇāḥ prāṇenāpāno 'pānena vyānaḥ //
Atharvaprāyaścittāni
AVPr, 6, 6, 13.2 upāṃśusavanas te vyānaṃ pātu /
Atharvaveda (Paippalāda)
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 10, 12, 4.1 yo me prāṇaṃ yo me 'pānaṃ vyānaṃ śreṣṭhaṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 7.2 sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa //
AVŚ, 6, 41, 2.1 apānāya vyānāya prāṇāya bhūridhāyase /
AVŚ, 10, 2, 13.1 ko asmin prāṇaṃ avayat ko apānaṃ vyānam u /
AVŚ, 11, 5, 24.2 prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām //
AVŚ, 11, 8, 4.2 vyānodānau vāṅ manas te vā ākūtim āvahan //
AVŚ, 11, 8, 26.2 vyānodānau vāṅ manaḥ śarīreṇa ta īyante //
AVŚ, 14, 1, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
AVŚ, 15, 15, 2.0 sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ //
AVŚ, 15, 17, 1.0 yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ //
AVŚ, 15, 17, 2.0 yo 'sya dvitīyo vyānas tad antarikṣam //
AVŚ, 15, 17, 3.0 yo 'sya tṛtīyo vyānaḥ sā dyauḥ //
AVŚ, 15, 17, 4.0 yo 'sya caturtho vyānas tāni nakṣatrāṇi //
AVŚ, 15, 17, 5.0 yo 'sya pañcamo vyānas ta ṛtavaḥ //
AVŚ, 15, 17, 6.0 yo 'sya ṣaṣṭho vyānas ta ārtavāḥ //
AVŚ, 15, 17, 7.0 yo 'sya saptamo vyānaḥ sa saṃvatsaraḥ //
AVŚ, 18, 2, 46.1 prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.10 vyāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.12 vyānāya svāhā /
BaudhDhS, 2, 12, 12.6 śraddhāyāṃ vyāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 18, 8.3 tasya prāṇo gārhapatyo 'pāno 'nvāhāryapacano vyāna āhavanīya udānasamānau sabhyāvasathyau /
BaudhDhS, 3, 8, 11.3 vyānāya tveti tṛtīyam /
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 6.3 vyānāya tveti madhyadeśe vyavadhārayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 3, 1, 10.6 prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā /
BĀU, 3, 4, 1.6 yo vyānena vyaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 9, 26.6 vyāna iti /
BĀU, 3, 9, 26.7 kasmin nu vyānaḥ pratiṣṭhita iti /
BĀU, 5, 14, 3.1 prāṇo 'pāno vyāna ity aṣṭāvakṣarāṇi /
Chāndogyopaniṣad
ChU, 1, 3, 3.1 atha khalu vyānam evodgītham upāsīta /
ChU, 1, 3, 3.4 atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ /
ChU, 1, 3, 3.5 yo vyānaḥ sā vāk /
ChU, 1, 3, 5.2 etasya hetor vyānam evodgītham upāsīta //
ChU, 3, 13, 2.1 atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 20, 1.2 vyānas tṛpyati //
ChU, 5, 20, 2.1 vyāne tṛpyati śrotraṃ tṛpyati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 12, 3, 23.3 prāṇāpānau me pāhi samānavyānau me pāhyudānarūpe me pāhi /
Gopathabrāhmaṇa
GB, 1, 1, 39, 16.0 sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 5, 5, 48.1 yāvanto 'pānāḥ pañcadaśa kṛtvas tāvanto vyānāḥ //
GB, 1, 5, 5, 49.1 yāvanto vyānāḥ pañcadaśa kṛtvas tāvantaḥ samānāḥ //
GB, 2, 1, 7, 21.0 samānavyānau me pāhi //
GB, 2, 1, 26, 21.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 7, 8.0 vyānam eva tad yajamāne dadhati //
GB, 2, 3, 7, 9.0 sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 1, 47, 4.1 rūpaṃ vyāno 'sya saḥ /
JUB, 2, 5, 4.2 trayo hi prāṇo 'pāno vyānaḥ //
JUB, 2, 5, 5.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ //
JUB, 2, 5, 6.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ //
JUB, 2, 5, 7.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ //
JUB, 2, 6, 3.2 trayo hi prāṇo 'pāno vyānaḥ /
JUB, 2, 6, 4.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ /
JUB, 2, 6, 5.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ /
JUB, 2, 6, 6.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ /
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 4, 22, 4.2 sa vāva vyāno 'bhavat //
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 100, 10.0 prāṇam eva prathamenodāsena parigṛhṇāty apānaṃ dvitīyena vyānaṃ tṛtīyena //
JB, 1, 111, 15.0 trayo vai prāṇāpānavyānās teṣāṃ saṃtatyai //
JB, 1, 111, 16.0 sam asmai prāṇāpānavyānās tāyante ya evaṃ veda //
JB, 1, 112, 7.0 yady ṛca iyāt prāṇāpānavyānān gāyet //
JB, 1, 112, 10.0 vyāna iti trīṇi //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 229, 5.0 prāṇavyānodānā ha khalu vā etāni sāmāni //
JB, 1, 229, 6.0 prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 300, 10.0 trayaḥ prāṇāpānavyānāḥ //
JB, 2, 41, 13.0 prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ //
Kauśikasūtra
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 4.0 vyānād amuṃ lokam //
KauṣB, 6, 10, 7.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
Kāṭhakasaṃhitā
KS, 11, 2, 84.0 trayo hi prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 19, 11, 78.0 trayaḥ prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 21, 3, 42.0 prāṇam eva prathamayā dādhāra vyānaṃ dvitīyayāpānaṃ tṛtīyayā //
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 2, 17, 1.14 aindro vyāno aṅge aṅge vibobhuvat //
MS, 1, 3, 2, 1.9 vyānaṃ me tarpayata /
MS, 1, 3, 35, 1.13 vyānāya tvā /
MS, 2, 7, 16, 3.12 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.16 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.20 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 2, 3.0 vyānaṃ me pāhi //
MS, 2, 8, 3, 2.9 vyānaṃ me pāhi /
MS, 2, 8, 14, 1.25 pṛthivyā mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.31 antarikṣān mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.38 divo mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 2, 11, 2, 8.0 vyānaś ca me 'suś ca me //
MS, 2, 13, 3, 2.0 apānād vyānaṃ saṃtanu //
MS, 2, 13, 3, 3.0 vyānāc cakṣuḥ saṃtanu //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 3, 10, 3, 39.0 atha vai prāṇasyāpānasya vyānasya teṣām anavattam //
MS, 3, 10, 3, 41.0 tenaiva prāṇasyāpānasya vyānasya teṣām avattaṃ bhavati //
MS, 3, 11, 9, 11.2 sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //
Mānavagṛhyasūtra
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 12.0 vyāneti dakṣiṇaḥ //
Taittirīyasaṃhitā
TS, 1, 1, 6, 1.8 prāṇāya tvāpānāya tvā vyānāya tvā /
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 11.1 yayā manuṣyā jīvanti sā vyānena manuṣyān //
TS, 1, 7, 3, 38.1 samānavyānau me pāhīti //
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 5, 22.0 vyānenaiva vyānaṃ samardhayati //
TS, 5, 5, 5, 22.0 vyānenaiva vyānaṃ samardhayati //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 6, 1, 9, 65.0 vyānāya tvety anuśṛnthati //
TS, 6, 1, 9, 66.0 vyānam eva paśuṣu dadhāti //
TS, 6, 4, 4, 6.0 vyāna upāṃśusavanaḥ //
TS, 6, 4, 4, 7.0 yad upāṃśusavanam abhimimīte vyānam eva paśuṣu dadhāti //
TS, 6, 4, 6, 23.0 vyāna upāṃśusavanaḥ //
TS, 6, 4, 6, 25.0 vyānenaivāsya prāṇāpānau vicchinatti //
TS, 6, 4, 6, 28.0 vyānenaivāsya prāṇāpānau saṃtanoti //
Taittirīyopaniṣad
TU, 1, 5, 3.5 suvariti vyānaḥ /
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
TU, 2, 2, 1.21 vyāno dakṣiṇaḥ pakṣaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
Vasiṣṭhadharmasūtra
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.4 vyānāya tvā /
VSM, 7, 3.5 vyānāya tvā //
VSM, 7, 27.2 vyānāya me varcodā varcase pavasva /
VSM, 13, 19.1 viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
VSM, 13, 24.4 viśvasmai prāṇāyāpānāya vyānāya viśvaṃ jyotir yaccha /
VSM, 14, 8.3 vyānaṃ me pāhi /
VSM, 14, 12.2 viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
VSM, 14, 14.2 viśvasmai prāṇāyāpānāya vyānāya viśvaṃ jyotir yaccha /
VSM, 14, 17.4 vyānaṃ me pāhi /
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.7 prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhi cakṣuḥśrotre me pāhi /
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 3.3 apānād vyānaṃ saṃtanu /
ĀpŚS, 16, 32, 3.4 vyānāc cakṣuḥ saṃtanu /
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
ĀpŚS, 20, 17, 10.1 prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 2, 2, 2, 18.3 vyāno 'nvāhāryapacanaḥ //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 4, 5, 6, 2.2 athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti /
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 10, 1, 4, 4.2 sā hāsyaiṣā vyāna eva /
ŚBM, 10, 1, 4, 4.4 amṛtaṃ hi vyānaḥ /
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
Ṛgveda
ṚV, 10, 85, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 23.2 nikrīḍita iva hy ayaṃ vyānaḥ //
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Mahābhārata
MBh, 3, 203, 20.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 3, 203, 23.1 apānodānayor madhye prāṇavyānau samāhitau /
MBh, 12, 177, 24.1 prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā /
MBh, 12, 178, 8.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 12, 193, 16.1 prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca /
MBh, 12, 206, 17.2 vyānodānau samānaśca pañcadhā dehayāpanā //
MBh, 12, 290, 26.2 prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ //
MBh, 12, 315, 33.1 udānastasya putro 'bhūd vyānastasyābhavat sutaḥ /
MBh, 14, 20, 14.2 prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca //
MBh, 14, 20, 15.2 samānavyānayor madhye prāṇāpānau viceratuḥ //
MBh, 14, 20, 16.1 tasmin supte pralīyete samāno vyāna eva ca /
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 23, 2.1 prāṇāpānāvudānaśca samāno vyāna eva ca /
MBh, 14, 23, 4.3 apāne saṃbhṛto vāyustato vyānaḥ pravartate //
MBh, 14, 23, 5.1 vyānena saṃbhṛto vāyus tatodānaḥ pravartate /
MBh, 14, 23, 12.1 vyānaśca tam udānaśca bhāṣamāṇam athocatuḥ /
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 15.1 prālīyata tato vyānaḥ punaśca pracacāra ha /
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 18.2 prāṇāpānāvudānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.2 prāṇāpānau samānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 24, 7.2 samānavyānajanite sāmānye śukraśoṇite //
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 24, 19.1 prathamaṃ samāno vyāno vyasyate karma tena tat /
MBh, 14, 42, 8.2 prāṇāpānāvudānaśca samāno vyāna eva ca //
Amarakośa
AKośa, 1, 74.2 prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
AHS, Sū., 13, 39.1 vyāne 'nte prātarāśasya sāyamāśasya tūttare /
AHS, Śār., 3, 68.1 vyānena rasadhātur hi vikṣepocitakarmaṇā /
AHS, Nidānasthāna, 7, 57.1 vyāno gṛhītvā śleṣmāṇaṃ karotyarśas tvaco bahiḥ /
AHS, Nidānasthāna, 16, 23.1 vyāno 'tigamanadhyānakrīḍāviṣamaceṣṭitaiḥ /
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Nidānasthāna, 16, 47.2 balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ //
AHS, Cikitsitasthāna, 22, 69.1 samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet /
Kūrmapurāṇa
KūPur, 1, 7, 36.1 pulastyaṃ ca tathodānād vyānācca pulahaṃ munim /
KūPur, 2, 19, 6.2 apānāya tato hutvā vyānāya tadanantaram //
Liṅgapurāṇa
LiPur, 1, 8, 61.2 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca //
LiPur, 1, 8, 64.1 vyāno vyānāmayatyaṅgaṃ vyādhyādīnāṃ prakopakaḥ /
LiPur, 1, 70, 188.2 pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ //
LiPur, 1, 86, 82.2 prāṇo vyānastvapānaś ca udānaś ca samānakaḥ //
LiPur, 1, 88, 83.1 apānāya dvitīyā ca vyānāyeti tathā parā /
LiPur, 2, 27, 82.1 udānā vyānanāmā ca prathamāvaraṇe smṛtāḥ /
Suśrutasaṃhitā
Su, Sū., 5, 24.2 somo vyānamapānaṃ te parjanyaḥ parirakṣatu //
Su, Sū., 46, 528.2 sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet //
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 17.2 kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ //
Su, Nid., 1, 20.2 śukradoṣapramehāstu vyānāpānaprakopajāḥ //
Su, Nid., 1, 38.2 vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ //
Su, Nid., 1, 39.2 liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 2, 26.1 tato vyānena saṃgamya jyotirmṛdnāti dehinām //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Utt., 49, 7.1 doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 93.1 prāṇāpānasamānānām udānavyānayostathā /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
Amaraughaśāsana
AmarŚās, 1, 21.1 prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ //
Bhāratamañjarī
BhāMañj, 13, 1149.2 vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 74.2 apānasya patiścaiva vyānasya patireva ca //
GarPur, 1, 15, 96.1 prāṇo 'pānastathā vyāno rajaḥ sattvaṃ tamaḥ śarat /
GarPur, 1, 15, 100.1 apānena vihīnaśca vyānena ca vivarjitaḥ /
GarPur, 1, 16, 9.1 vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam /
GarPur, 1, 156, 57.2 vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ //
GarPur, 1, 167, 22.1 vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ /
GarPur, 1, 167, 41.1 rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 2.0 atha samānavyānayor vyāpāroktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 17.2 sa jhañjhā vṛṣṭiyuk proktaḥ vyānas tvaṅmātrasaṃsthitaḥ //
Tantrasāra
TantraS, 5, 15.0 tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 6, 74.0 vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ //
Tantrāloka
TĀ, 5, 18.1 uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ /
TĀ, 5, 49.1 nirupādhirmahāvyāptirvyānākhyopādhivarjitā /
TĀ, 6, 214.1 vyāne tu viśvātmamaye vyāpake kramavarjite /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca /
Ānandakanda
ĀK, 1, 20, 65.2 prāṇāpānau tathā vyānodānau caiva samānakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 61.1 prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ /
GherS, 5, 62.3 vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ //
Gorakṣaśataka
GorŚ, 1, 33.1 prāṇo 'pānaḥ samānaś codāno vyānau ca vāyavaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 1.0 prāṇāya svāhā vyānāya svāhāpānāya svāheti //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 3, 4, 19.0 vyānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //