Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Paramānandīyanāmamālā
Toḍalatantra
Gheraṇḍasaṃhitā
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 4.0 sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ //
Aitareyabrāhmaṇa
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 6, 28, 2.0 tā vihṛtāḥ śaṃsati vihṛtā vā ime prāṇāḥ prāṇenāpāno 'pānena vyānaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
AVŚ, 15, 17, 1.0 yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ //
AVŚ, 15, 17, 2.0 yo 'sya dvitīyo vyānas tad antarikṣam //
AVŚ, 15, 17, 3.0 yo 'sya tṛtīyo vyānaḥ sā dyauḥ //
AVŚ, 15, 17, 4.0 yo 'sya caturtho vyānas tāni nakṣatrāṇi //
AVŚ, 15, 17, 5.0 yo 'sya pañcamo vyānas ta ṛtavaḥ //
AVŚ, 15, 17, 6.0 yo 'sya ṣaṣṭho vyānas ta ārtavāḥ //
AVŚ, 15, 17, 7.0 yo 'sya saptamo vyānaḥ sa saṃvatsaraḥ //
AVŚ, 18, 2, 46.1 prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya /
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 8.3 tasya prāṇo gārhapatyo 'pāno 'nvāhāryapacano vyāna āhavanīya udānasamānau sabhyāvasathyau /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 3, 1, 10.6 prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā /
BĀU, 3, 9, 26.7 kasmin nu vyānaḥ pratiṣṭhita iti /
BĀU, 5, 14, 3.1 prāṇo 'pāno vyāna ity aṣṭāvakṣarāṇi /
Chāndogyopaniṣad
ChU, 1, 3, 3.4 atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ /
ChU, 1, 3, 3.5 yo vyānaḥ sā vāk /
ChU, 3, 13, 2.1 atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ /
ChU, 5, 20, 1.2 vyānas tṛpyati //
Gopathabrāhmaṇa
GB, 2, 1, 26, 21.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
GB, 2, 3, 7, 9.0 sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 47, 4.1 rūpaṃ vyāno 'sya saḥ /
JUB, 2, 5, 4.2 trayo hi prāṇo 'pāno vyānaḥ //
JUB, 2, 5, 5.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ //
JUB, 2, 5, 6.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ //
JUB, 2, 5, 7.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ //
JUB, 2, 6, 3.2 trayo hi prāṇo 'pāno vyānaḥ /
JUB, 2, 6, 4.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ /
JUB, 2, 6, 5.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ /
JUB, 2, 6, 6.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ /
JUB, 4, 22, 4.2 sa vāva vyāno 'bhavat //
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 112, 10.0 vyāna iti trīṇi //
JB, 1, 229, 6.0 prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat //
JB, 2, 41, 13.0 prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ //
Kauṣītakibrāhmaṇa
KauṣB, 6, 10, 7.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
Kāṭhakasaṃhitā
KS, 11, 2, 84.0 trayo hi prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 19, 11, 78.0 trayaḥ prāṇāḥ prāṇo vyāno 'pānaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 17, 1.14 aindro vyāno aṅge aṅge vibobhuvat //
MS, 2, 11, 2, 8.0 vyānaś ca me 'suś ca me //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
Taittirīyasaṃhitā
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 6, 4, 4, 6.0 vyāna upāṃśusavanaḥ //
TS, 6, 4, 6, 23.0 vyāna upāṃśusavanaḥ //
Taittirīyopaniṣad
TU, 1, 5, 3.5 suvariti vyānaḥ /
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
TU, 2, 2, 1.21 vyāno dakṣiṇaḥ pakṣaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
Vasiṣṭhadharmasūtra
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 2, 2, 2, 18.3 vyāno 'nvāhāryapacanaḥ //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 10, 1, 4, 4.2 sā hāsyaiṣā vyāna eva /
ŚBM, 10, 1, 4, 4.4 amṛtaṃ hi vyānaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
Ṛgveda
ṚV, 10, 85, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 23.2 nikrīḍita iva hy ayaṃ vyānaḥ //
Mahābhārata
MBh, 3, 203, 20.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 12, 178, 8.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 12, 315, 33.1 udānastasya putro 'bhūd vyānastasyābhavat sutaḥ /
MBh, 14, 20, 14.2 prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca //
MBh, 14, 20, 16.1 tasmin supte pralīyete samāno vyāna eva ca /
MBh, 14, 23, 2.1 prāṇāpānāvudānaśca samāno vyāna eva ca /
MBh, 14, 23, 4.3 apāne saṃbhṛto vāyustato vyānaḥ pravartate //
MBh, 14, 23, 12.1 vyānaśca tam udānaśca bhāṣamāṇam athocatuḥ /
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 15.1 prālīyata tato vyānaḥ punaśca pracacāra ha /
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 18.2 prāṇāpānāvudānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.2 prāṇāpānau samānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 24, 19.1 prathamaṃ samāno vyāno vyasyate karma tena tat /
MBh, 14, 42, 8.2 prāṇāpānāvudānaśca samāno vyāna eva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
AHS, Nidānasthāna, 7, 57.1 vyāno gṛhītvā śleṣmāṇaṃ karotyarśas tvaco bahiḥ /
AHS, Nidānasthāna, 16, 23.1 vyāno 'tigamanadhyānakrīḍāviṣamaceṣṭitaiḥ /
Liṅgapurāṇa
LiPur, 1, 8, 61.2 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca //
LiPur, 1, 8, 64.1 vyāno vyānāmayatyaṅgaṃ vyādhyādīnāṃ prakopakaḥ /
LiPur, 1, 86, 82.2 prāṇo vyānastvapānaś ca udānaś ca samānakaḥ //
Suśrutasaṃhitā
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 17.2 kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
Bhāratamañjarī
BhāMañj, 13, 1149.2 vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 96.1 prāṇo 'pānastathā vyāno rajaḥ sattvaṃ tamaḥ śarat /
GarPur, 1, 156, 57.2 vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ //
GarPur, 1, 167, 22.1 vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 17.2 sa jhañjhā vṛṣṭiyuk proktaḥ vyānas tvaṅmātrasaṃsthitaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca /
Gheraṇḍasaṃhitā
GherS, 5, 62.3 vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //