Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 4.2 vyānodānau vāṅ manas te vā ākūtim āvahan //
AVŚ, 11, 8, 26.2 vyānodānau vāṅ manaḥ śarīreṇa ta īyante //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 229, 5.0 prāṇavyānodānā ha khalu vā etāni sāmāni //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
Kāṭhakasaṃhitā
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Mahābhārata
MBh, 12, 206, 17.2 vyānodānau samānaśca pañcadhā dehayāpanā //
MBh, 12, 290, 26.2 prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ //
MBh, 14, 24, 7.2 samānavyānajanite sāmānye śukraśoṇite //
Liṅgapurāṇa
LiPur, 2, 27, 82.1 udānā vyānanāmā ca prathamāvaraṇe smṛtāḥ /
Suśrutasaṃhitā
Su, Nid., 1, 20.2 śukradoṣapramehāstu vyānāpānaprakopajāḥ //
Su, Utt., 49, 7.1 doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ /
Garuḍapurāṇa
GarPur, 1, 16, 9.1 vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
Tantrasāra
TantraS, 5, 15.0 tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
Tantrāloka
TĀ, 5, 18.1 uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ /
TĀ, 5, 49.1 nirupādhirmahāvyāptirvyānākhyopādhivarjitā /
Ānandakanda
ĀK, 1, 20, 65.2 prāṇāpānau tathā vyānodānau caiva samānakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //