Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kāvyālaṃkāra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
Arthaśāstra
ArthaŚ, 2, 25, 6.1 nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca //
Carakasaṃhitā
Ca, Sū., 11, 52.1 śrīyaśojñānasiddhānāṃ vyapadeśād atadvidhāḥ /
Mahābhārata
MBh, 1, 212, 5.3 mṛgayāvyapadeśena yaugapadyena bhārata //
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 14, 56, 14.2 alaṃ te vyapadeśena pramāṇaṃ yadi te vayam /
MBh, 15, 5, 12.2 niyamavyapadeśena gāndhārī ca yaśasvinī //
MBh, 15, 9, 21.2 samastair api ca vyastair vyapadeśena kenacit //
Manusmṛti
ManuS, 7, 168.2 sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ //
Rāmāyaṇa
Rām, Su, 15, 20.2 cāritryavyapadeśāḍhyāṃ bhartṛdarśanadurgatām //
Vaiśeṣikasūtra
VaiśSū, 9, 1.1 kriyāguṇavyapadeśābhāvādasat //
VaiśSū, 9, 3.0 asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 2.2 tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 6, 14.2 sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 14, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ /
AHS, Utt., 37, 54.1 sarvāpi sarvajā prāyo vyapadeśastu bhūyasā /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Divyāvadāna
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Harṣacarita
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Kāmasūtra
KāSū, 5, 4, 16.3 tadvyapadeśena svayam īrṣyāṃ darśayet /
KāSū, 5, 6, 9.6 tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ /
KāSū, 6, 1, 11.1 lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet /
KāSū, 6, 3, 2.3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 92.1 kiṃśukavyapadeśena tarumāruhya sarvataḥ /
KāvyAl, 3, 31.1 dūrādhikaguṇastotravyapadeśena tulyatām /
Laṅkāvatārasūtra
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
LAS, 2, 173.8 kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 18, 24.0 atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ //
PABh zu PāśupSūtra, 3, 26, 9.0 atra rūpavyapadeśena rūpiṇi namaskāro draṣṭavyaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 9.2, 2.43 evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 8, 2.0 kālasyaikatve kathamārambhakālādivyapadeśa ityatrāha //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 17, 1.0 asmādevādityasamprayogād dakṣiṇādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.6 bhavati ca vyapadeśe vṛttiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 2.2 vyapadeśaḥ idaṃ pārthivamidamāpyam ityādi bhedena vyavahāraḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 sa bhūyasā adhikena bhūtena yatra yasyādhikyaṃ tasya tena vyapadeśaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 14.0 bāhulyenaivaṃ vyapadeśa iti cen na dvidoṣakopanaikaśamanadviśamanaikakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 29.1 bhāratavyapadeśena hy āmnāyārthaśca pradarśitaḥ /
Garuḍapurāṇa
GarPur, 1, 164, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikastataḥ /
Hitopadeśa
Hitop, 3, 14.2 vyapadeśe'pi siddhiḥ syād atiśakte narādhipe /
Hitop, 3, 14.3 śaśino vyapadeśena śaśakāḥ sukham āsate //
Hitop, 3, 17.13 ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti /
Kathāsaritsāgara
KSS, 2, 2, 107.2 vaṇijyāvyapadeśena jagāma mathurāṃ prati //
KSS, 2, 5, 68.2 dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ //
KSS, 2, 5, 155.1 prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam /
KSS, 3, 1, 107.2 gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ //
Narmamālā
KṣNarm, 1, 117.1 atha bhojanacaryādivyapadeśaiḥ sahasraśaḥ /
KṣNarm, 2, 94.1 eḍikāvyapadeśena gāvaḥ pādairhṛtā daśa /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 4.1, 3.0 atrāpi vyapadeśastu bhūyasā ity adhyāhāryam //
SarvSund zu AHS, Sū., 9, 4.1, 4.0 tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 8.0 asti ca sāhacaryeṇa vyapadeśaḥ //
Tantrāloka
TĀ, 16, 123.1 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
Āryāsaptaśatī
Āsapt, 2, 27.2 rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ //
Āsapt, 2, 565.1 sā divasayogyakṛtyavyapadeśā kevalaṃ gṛhiṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 105.3 upakāraḥ prakartavyo vyapadeśena karhicit //