Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Āpastambadharmasūtra
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Laṅkāvatārasūtra
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Garuḍapurāṇa
Nibandhasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
Manusmṛti
ManuS, 7, 168.2 sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 2.2 tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 6, 14.2 sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 14, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ /
AHS, Utt., 37, 54.1 sarvāpi sarvajā prāyo vyapadeśastu bhūyasā /
Kāmasūtra
KāSū, 5, 6, 9.6 tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ /
KāSū, 6, 3, 2.3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
Laṅkāvatārasūtra
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
LAS, 2, 173.8 kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.43 evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 8, 2.0 kālasyaikatve kathamārambhakālādivyapadeśa ityatrāha //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 17, 1.0 asmādevādityasamprayogād dakṣiṇādivyapadeśaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 2.2 vyapadeśaḥ idaṃ pārthivamidamāpyam ityādi bhedena vyavahāraḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 sa bhūyasā adhikena bhūtena yatra yasyādhikyaṃ tasya tena vyapadeśaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 14.0 bāhulyenaivaṃ vyapadeśa iti cen na dvidoṣakopanaikaśamanadviśamanaikakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Garuḍapurāṇa
GarPur, 1, 164, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikastataḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 4.1, 3.0 atrāpi vyapadeśastu bhūyasā ity adhyāhāryam //
SarvSund zu AHS, Sū., 9, 4.1, 4.0 tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 8.0 asti ca sāhacaryeṇa vyapadeśaḥ //
Tantrāloka
TĀ, 16, 123.1 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //