Occurrences

Mahābhārata
Manusmṛti
Nyāyasūtra
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Mahābhārata
MBh, 1, 7, 2.2 pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama //
MBh, 1, 57, 57.31 sā tena vyabhicāreṇa manasā kāmacāriṇī /
MBh, 3, 116, 8.1 vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā /
MBh, 3, 198, 34.1 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān /
MBh, 5, 111, 7.2 na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati //
MBh, 5, 125, 5.1 na cāhaṃ lakṣaye kaṃcid vyabhicāram ihātmanaḥ /
MBh, 12, 258, 7.1 vyabhicāre tu kasmiṃścid vyatikramyāparān sutān /
MBh, 12, 308, 100.2 tathaiva vyabhicāreṇa na vartante parasparam /
MBh, 13, 43, 10.1 tat tvayā mama yat karma vyabhicārād bhayātmakam /
Manusmṛti
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 9, 21.2 tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 10, 24.1 vyabhicāreṇa varṇānām avedyāvedanena ca /
Nyāyasūtra
NyāSū, 2, 1, 38.0 rodhopaghātasādṛśyebhyo vyabhicārāt anumānam apramāṇam //
NyāSū, 4, 1, 5.0 vyabhicārādahetuḥ //
Harivaṃśa
HV, 12, 24.1 prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ /
HV, 13, 27.1 sā tena vyabhicāreṇa manasaḥ kāmacāriṇī /
HV, 17, 5.2 tāṃs trīn abhīpsato rājyaṃ vyabhicārapradharṣitān //
Kāmasūtra
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 437.2 vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ //
KātySmṛ, 1, 932.1 vyabhicāraratā yā ca strī dhanaṃ sā na cārhati //
Kūrmapurāṇa
KūPur, 2, 37, 29.2 vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
Laṅkāvatārasūtra
LAS, 2, 120.3 deśanā vyabhicāraṃ ca tattvaṃ hyakṣaravarjitam //
Matsyapurāṇa
MPur, 14, 6.2 yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī //
Nāradasmṛti
NāSmṛ, 2, 12, 64.2 anyair api vyabhicāraiḥ sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 90.2 strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ //
NāSmṛ, 2, 12, 91.1 vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 87.1 kiṃ cādharmasāmarthyād viduṣo 'pi vyabhicārasambhavāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 92.1 atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 72.1 vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.1 prāya iti bhūyiṣṭhamiti ca vyabhicārārtham /
Garuḍapurāṇa
GarPur, 1, 95, 20.1 vyabhicārādṛtau śuddhir garbhe tyāgaṃ karoti ca /
Hitopadeśa
Hitop, 3, 17.27 mantrajñam avasaninaṃ vyabhicāravivarjitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 17.1 vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 48.1 savyabhicāro 'naikāntikaḥ /