Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
Buddhacarita
BCar, 5, 55.2 vijughūrṇa calatsuvarṇasūtrā vadanenākulakarṇikojjvalena //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 12, 175, 37.1 karṇikā tasya padmasya merur gaganam ucchritaḥ /
Rāmāyaṇa
Rām, Ār, 15, 24.1 jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ /
Rām, Su, 15, 11.1 ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ /
Agnipurāṇa
AgniPur, 21, 3.2 adharmādīn kandanālapadmakeśarakarṇikāḥ //
Amarakośa
AKośa, 2, 368.2 karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 15.2 padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā //
AHS, Sū., 25, 18.2 ardhāṅgulocchritodvṛttakarṇikaṃ ca tadūrdhvataḥ //
AHS, Sū., 29, 73.1 karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ /
AHS, Utt., 5, 10.2 mañjiṣṭhā śvetakaṭabhī varā śvetādrikarṇikā //
AHS, Utt., 33, 15.1 karṇikā puṣkarasyeva jñeyā puṣkariketi sā /
AHS, Utt., 33, 50.2 karṇikāṃ janayed yonau rajomārganirodhinīm //
AHS, Utt., 37, 5.2 sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ //
AHS, Utt., 37, 77.2 nivṛtte dāhaśophādau karṇikāṃ pātayed vraṇāt //
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
AHS, Utt., 37, 80.2 karṇikāpātasamaye bṛṃhayecca viṣāpahaiḥ //
AHS, Utt., 38, 13.2 daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca //
AHS, Utt., 38, 17.1 darpaṇenāthavā tīvrarujā syāt karṇikānyathā /
AHS, Utt., 38, 19.1 lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 104.1 svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ /
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 1, 510.0 tasya ratnakarṇikā karṇe āmuktikā //
Divyāv, 1, 511.0 tena sā ratnakarṇikāvatārya tayordattā //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 59.0 apareṇa stavakarṇikā //
Divyāv, 2, 60.0 apareṇa trapukarṇikā //
Divyāv, 12, 339.1 bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya padmasyopari padmaṃ nirmitam //
Divyāv, 19, 122.1 tasya coparipadmakarṇikāyāṃ kumāro niṣaṇṇo 'bhirūpo darśanīyaḥ prāsādikaḥ //
Kāmasūtra
KāSū, 7, 2, 19.0 tataḥ sīsapatrakarṇikayā vardhayet //
Kūrmapurāṇa
KūPur, 1, 9, 11.2 divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam //
KūPur, 1, 43, 8.2 bhūpadmasyāsya śailo 'sau karṇikātvena saṃsthitaḥ //
KūPur, 1, 44, 34.2 tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ //
KūPur, 2, 11, 56.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
KūPur, 2, 11, 56.2 cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam //
Liṅgapurāṇa
LiPur, 1, 8, 91.2 dhyāyedvai puṇḍarīkasya karṇikāyāṃ samāhitaḥ //
LiPur, 1, 27, 27.1 sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate /
LiPur, 1, 41, 22.1 tatpadmakarṇikāmadhye sthāpayāmāsa ceśvaram /
LiPur, 1, 77, 70.2 sakarṇikaṃ mahābhāgā mahādevasamīpataḥ //
LiPur, 1, 77, 88.1 karṇikāyāṃ nyased devaṃ devyā deveśvaraṃ bhavam /
LiPur, 1, 81, 10.1 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam /
LiPur, 1, 81, 11.1 karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam /
LiPur, 1, 81, 27.1 rājataṃ vāpi kamalaṃ haimakarṇikamuttamam /
LiPur, 1, 84, 12.1 rājataṃ kamalaṃ caiva jāṃbūnadasukarṇikam /
LiPur, 1, 86, 64.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
LiPur, 2, 19, 22.1 amoghāṃ karṇikākārāṃ vidyutaṃ viśvavarṇinīm /
LiPur, 2, 21, 4.1 āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
LiPur, 2, 21, 5.1 daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune /
LiPur, 2, 21, 7.2 manonmanī mahāmāyā karṇikāyāṃ śivāsane //
LiPur, 2, 21, 11.2 īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham //
LiPur, 2, 22, 43.2 karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam //
LiPur, 2, 22, 52.2 karṇikāyāṃ pravinyasya rūpakadhyānamācaret //
LiPur, 2, 23, 6.2 hṛtpadmakarṇikāyāṃ tu devaṃ sākṣātsadāśivam //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 25, 38.2 padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim //
LiPur, 2, 27, 19.2 aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam //
LiPur, 2, 27, 20.1 aṣṭāṅgulapramāṇena karṇikā hemasannibhā /
LiPur, 2, 27, 36.1 aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
LiPur, 2, 28, 49.2 śobhopaśobhāsampannaṃ karṇikākesarānvitam //
LiPur, 2, 31, 3.1 padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
Matsyapurāṇa
MPur, 55, 21.1 kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam /
MPur, 62, 16.2 pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam //
MPur, 62, 19.2 rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari /
MPur, 74, 7.1 prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām /
MPur, 77, 3.1 sthaṇḍile padmamālikhya kuṅkumena sakarṇikam /
MPur, 79, 8.1 karṇikāyāṃ ca puruṣaṃ sarvātmana iti nyaset /
MPur, 97, 8.2 karṇikāpūrvapattre tu sūryasya turagānnyaset //
MPur, 97, 9.2 uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram //
MPur, 98, 3.2 padmaṃ sakarṇikaṃ kuryāttasminnāvāhayedravim //
MPur, 98, 4.1 karṇikāyāṃ nyasetsūryamādityaṃ pūrvatastataḥ /
MPur, 119, 10.1 karṇikāśca tathā teṣāṃ jātarūpasya pārthiva /
Suśrutasaṃhitā
Su, Sū., 18, 33.2 karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 7.1 āsannakarṇike netre bhinne 'ṇau vāpyapārthakaḥ /
Su, Cik., 36, 8.1 prakṛṣṭakarṇike raktaṃ gudamarmaprapīḍanāt /
Su, Cik., 37, 103.1 niviṣṭakarṇikaṃ madhye nārīṇāṃ caturaṅgule /
Su, Cik., 37, 115.2 trikarṇikena netreṇa dadyādyonimukhaṃ prati //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Ka., 7, 8.1 jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca /
Su, Ka., 7, 27.1 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ /
Su, Ka., 7, 42.1 sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak /
Su, Ka., 8, 21.1 dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca /
Su, Ka., 8, 136.1 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam /
Su, Ka., 8, 138.1 viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām /
Su, Utt., 38, 15.2 karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate //
Viṣṇupurāṇa
ViPur, 2, 2, 10.1 bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ //
ViPur, 2, 2, 37.2 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ //
ViPur, 3, 7, 16.1 kaṭakamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 10.1 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam /
BhāgPur, 3, 8, 16.1 tasyāṃ sa cāmbhoruhakarṇikāyām avasthito lokam apaśyamānaḥ /
BhāgPur, 4, 8, 50.2 hṛtpadmakarṇikādhiṣṇyam ākramyātmany avasthitam //
BhāgPur, 11, 14, 36.2 dhyātvordhvamukham unnidram aṣṭapattraṃ sakarṇikam //
BhāgPur, 11, 14, 37.1 karṇikāyāṃ nyaset sūryasomāgnīn uttarottaram /
Bhāratamañjarī
BhāMañj, 6, 20.3 karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ //
BhāMañj, 7, 270.2 turaṅgarathamātaṅgasahasrāyutakarṇikam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 108.3 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā //
DhanvNigh, 1, 128.2 vayaḥsthā svādumāṃsī ca vāyasolī ca karṇikā //
Garuḍapurāṇa
GarPur, 1, 8, 6.2 anena nābhisūtrasya karṇikāṃ bhrāmayecchiva //
GarPur, 1, 8, 7.1 karṇikāyā dvibhāgena kesarāṇi vicakṣaṇaḥ /
GarPur, 1, 8, 10.1 karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
GarPur, 1, 8, 14.2 ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim //
GarPur, 1, 9, 9.1 karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ /
GarPur, 1, 11, 19.2 vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām //
GarPur, 1, 12, 3.26 tataḥ karṇikāyāṃ vāsudevāya namaḥ /
GarPur, 1, 17, 1.3 aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam //
GarPur, 1, 22, 5.2 pūjanaṃ sampravakṣyāmi karṇikāyāṃ hṛdambuje //
GarPur, 1, 22, 12.2 astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ //
GarPur, 1, 32, 25.1 karṇikāyāṃ vāsudevaṃ pūjayetparameśvaram /
GarPur, 1, 34, 24.2 anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ //
GarPur, 1, 39, 4.2 oṃ karṇikāyai namaḥ /
GarPur, 1, 40, 6.17 oṃ hāṃ karṇikāyai namaḥ /
GarPur, 1, 44, 12.1 hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān /
GarPur, 1, 54, 9.1 adhaḥ ṣoḍaśasāhasraḥ karṇikākārasaṃsthitaḥ /
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
Kathāsaritsāgara
KSS, 2, 1, 5.2 lakṣmīvilāsavasatirbhūtalasyeva karṇikā //
Kālikāpurāṇa
KālPur, 53, 23.2 ā brahmabhuvanasparśi suvarṇācalakarṇikam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 17.1 tridivodbhavā ca pṛthvīkā karṇikā tripuṭā puṭā /
Rasamañjarī
RMañj, 9, 64.2 madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā //
Rasaratnasamuccaya
RRS, 6, 42.1 karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam /
RRS, 7, 21.3 pālikā karṇikā caiva śākacchedanaśastrakāḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 52.2 padmabījaṃ kaseruṃ ca kandaṃ nālaṃ ca karṇikām //
RRĀ, V.kh., 1, 54.2 karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam //
Rasendracintāmaṇi
RCint, 1, 25.1 hṛtpadmakarṇikāntaḥsthaṃ rasendraṃ parameśvari /
Rasendracūḍāmaṇi
RCūM, 3, 13.2 pālikā karṇikā caiva śākacchedanaśastrikā //
Rasādhyāya
RAdhy, 1, 99.1 śatāvarī ca dvilatā vajrakandādikarṇikā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
Rasārṇava
RArṇ, 1, 41.2 hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 96.1 karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam /
Rājanighaṇṭu
RājNigh, Prabh, 22.2 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā /
RājNigh, Śālyādivarga, 151.0 śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā //
RājNigh, Siṃhādivarga, 113.3 dināndhā naktabhojī ca bhrāmaṇī karṇikāhvayā //
Tantrāloka
TĀ, 16, 42.2 hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam //
TĀ, 16, 72.2 karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā //
Ānandakanda
ĀK, 1, 2, 110.2 hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet //
ĀK, 1, 2, 129.2 tatkarṇikāyāṃ pūrvādau parāśakticatuṣṭayam //
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 4, 8.2 digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive //
ĀK, 1, 15, 430.2 śvetādrikarṇikābījaṃ vijayāṃ kharamūtrataḥ //
ĀK, 1, 21, 23.1 karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam /
ĀK, 1, 21, 42.2 karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi //
ĀK, 1, 23, 141.2 śvetādrikarṇikātoyair ātape ca trivārakam //
ĀK, 1, 23, 144.2 śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca //
ĀK, 2, 8, 143.2 kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī //
Gheraṇḍasaṃhitā
GherS, 6, 9.1 sahasrāramahāpadme karṇikāyāṃ vicintayet /
GherS, 6, 11.1 tanmadhye karṇikāyāṃ tu akathādirekhātrayam /
Kokilasaṃdeśa
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 21.3, 1.0 karṇikā vilīti mahārāṣṭrabhāṣāyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
SkPur (Rkh), Revākhaṇḍa, 108, 4.2 karṇikākesaropetaṃ patraiśca samalaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 148, 4.1 aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet /
Sātvatatantra
SātT, 5, 19.1 hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim /
Uḍḍāmareśvaratantra
UḍḍT, 8, 5.2 tanmadhye vilikhet paścād aṣṭapattraṃ sakarṇikam //
UḍḍT, 11, 9.2 sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ //
UḍḍT, 15, 8.3 tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /