Occurrences

Buddhacarita
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Amaraughaśāsana
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 5, 55.2 vijughūrṇa calatsuvarṇasūtrā vadanenākulakarṇikojjvalena //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
AHS, Utt., 37, 80.2 karṇikāpātasamaye bṛṃhayecca viṣāpahaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 104.1 svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 11.2 divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam //
KūPur, 1, 43, 8.2 bhūpadmasyāsya śailo 'sau karṇikātvena saṃsthitaḥ //
KūPur, 1, 44, 34.2 tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ //
Liṅgapurāṇa
LiPur, 1, 41, 22.1 tatpadmakarṇikāmadhye sthāpayāmāsa ceśvaram /
LiPur, 1, 81, 10.1 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam /
LiPur, 2, 19, 22.1 amoghāṃ karṇikākārāṃ vidyutaṃ viśvavarṇinīm /
LiPur, 2, 22, 43.2 karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam //
LiPur, 2, 25, 38.2 padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim //
LiPur, 2, 27, 19.2 aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam //
LiPur, 2, 27, 36.1 aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
LiPur, 2, 28, 49.2 śobhopaśobhāsampannaṃ karṇikākesarānvitam //
LiPur, 2, 31, 3.1 padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
Matsyapurāṇa
MPur, 62, 19.2 rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari /
MPur, 97, 8.2 karṇikāpūrvapattre tu sūryasya turagānnyaset //
Suśrutasaṃhitā
Su, Ka., 8, 136.1 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam /
Viṣṇupurāṇa
ViPur, 2, 2, 10.1 bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ //
ViPur, 2, 2, 37.2 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ //
ViPur, 3, 7, 16.1 kaṭakamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 10.1 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam /
BhāgPur, 4, 8, 50.2 hṛtpadmakarṇikādhiṣṇyam ākramyātmany avasthitam //
Garuḍapurāṇa
GarPur, 1, 11, 19.2 vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām //
GarPur, 1, 44, 12.1 hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān /
GarPur, 1, 54, 9.1 adhaḥ ṣoḍaśasāhasraḥ karṇikākārasaṃsthitaḥ /
Rasendracintāmaṇi
RCint, 1, 25.1 hṛtpadmakarṇikāntaḥsthaṃ rasendraṃ parameśvari /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
Rasārṇava
RArṇ, 1, 41.2 hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 113.3 dināndhā naktabhojī ca bhrāmaṇī karṇikāhvayā //
Tantrāloka
TĀ, 16, 42.2 hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam //
TĀ, 16, 72.2 karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā //
Ānandakanda
ĀK, 1, 15, 430.2 śvetādrikarṇikābījaṃ vijayāṃ kharamūtrataḥ //
ĀK, 1, 23, 141.2 śvetādrikarṇikātoyair ātape ca trivārakam //
ĀK, 1, 23, 144.2 śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca //
ĀK, 2, 8, 143.2 kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 108, 4.2 karṇikākesaropetaṃ patraiśca samalaṃkṛtam //
Sātvatatantra
SātT, 5, 19.1 hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim /