Occurrences

Arthaśāstra
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
Mahābhārata
MBh, 12, 175, 37.1 karṇikā tasya padmasya merur gaganam ucchritaḥ /
Amarakośa
AKośa, 2, 368.2 karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 10.2 mañjiṣṭhā śvetakaṭabhī varā śvetādrikarṇikā //
AHS, Utt., 33, 15.1 karṇikā puṣkarasyeva jñeyā puṣkariketi sā /
AHS, Utt., 37, 5.2 sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ //
AHS, Utt., 38, 17.1 darpaṇenāthavā tīvrarujā syāt karṇikānyathā /
Divyāvadāna
Divyāv, 1, 510.0 tasya ratnakarṇikā karṇe āmuktikā //
Divyāv, 1, 511.0 tena sā ratnakarṇikāvatārya tayordattā //
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 59.0 apareṇa stavakarṇikā //
Divyāv, 2, 60.0 apareṇa trapukarṇikā //
Liṅgapurāṇa
LiPur, 1, 27, 27.1 sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate /
LiPur, 2, 27, 20.1 aṣṭāṅgulapramāṇena karṇikā hemasannibhā /
Suśrutasaṃhitā
Su, Utt., 38, 15.2 karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate //
Bhāratamañjarī
BhāMañj, 6, 20.3 karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 108.3 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā //
DhanvNigh, 1, 128.2 vayaḥsthā svādumāṃsī ca vāyasolī ca karṇikā //
Garuḍapurāṇa
GarPur, 1, 9, 9.1 karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ /
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
Kathāsaritsāgara
KSS, 2, 1, 5.2 lakṣmīvilāsavasatirbhūtalasyeva karṇikā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 17.1 tridivodbhavā ca pṛthvīkā karṇikā tripuṭā puṭā /
Rasamañjarī
RMañj, 9, 64.2 madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā //
Rasaratnasamuccaya
RRS, 7, 21.3 pālikā karṇikā caiva śākacchedanaśastrakāḥ //
Rasendracūḍāmaṇi
RCūM, 3, 13.2 pālikā karṇikā caiva śākacchedanaśastrikā //
Rasādhyāya
RAdhy, 1, 99.1 śatāvarī ca dvilatā vajrakandādikarṇikā /
Rājanighaṇṭu
RājNigh, Prabh, 22.2 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā /
RājNigh, Śālyādivarga, 151.0 śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 21.3, 1.0 karṇikā vilīti mahārāṣṭrabhāṣāyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /