Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnākara
Rasādhyāya
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Uḍḍāmareśvaratantra

Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 9.3 vyayakṛtāś ca punar āyanti /
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
ArthaŚ, 2, 1, 23.1 vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta //
ArthaŚ, 2, 1, 36.2 deśaṃ parihared rājā vyayakrīḍāśca vārayet //
ArthaŚ, 2, 5, 22.2 yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 6, 13.1 karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 6, 21.1 vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ //
ArthaŚ, 2, 6, 23.1 nityo nityotpādiko lābho lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 6, 26.1 tayor utpanno nityotpādiko lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 6, 27.1 saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca //
ArthaŚ, 2, 6, 28.2 hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayam //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 7, 4.1 uttamamadhyamāvareṣu ca karmasu tajjātikam adhyakṣaṃ kuryāt sāmudayikeṣvavakᄆptikam vyayam upahatya rājā nānutapyeta //
ArthaŚ, 2, 7, 18.1 āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 7, 34.1 rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ //
ArthaŚ, 2, 8, 12.1 kᄆptam āyaṃ parihāpayati vyayaṃ vā vivardhayatīti parihāpaṇam //
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 9, 10.1 alpāyatiścen mahāvyayo bhakṣayati //
ArthaŚ, 2, 9, 11.1 viparyaye yathāyativyayaśca na bhakṣayati ityācāryāḥ //
ArthaŚ, 2, 9, 17.1 yaḥ samudayaṃ vyayam upanayati sa puruṣakarmāṇi bhakṣayati //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
ArthaŚ, 2, 12, 22.1 vyayakriyābhārikam ākaraṃ bhāgena prakrayeṇa vā dadyāl lāghavikam ātmanā kārayet //
ArthaŚ, 2, 15, 1.1 koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānāny upalabhet //
ArthaŚ, 2, 15, 10.1 vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 18, 20.2 kṣayavyayau ca jānīyāt kupyānām āyudheśvaraḥ //
ArthaŚ, 2, 25, 6.1 nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca //
ArthaŚ, 2, 25, 6.1 nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca //
ArthaŚ, 2, 25, 12.1 tatrasthāḥ prakṛtyautpattikau vyayau gūḍhā vidyuḥ āgantūṃśca //
ArthaŚ, 4, 2, 36.2 vyayān anyāṃśca saṃkhyāya sthāpayed argham arghavit //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 4, 12, 15.1 prakarmaṇy akumāryāś catuṣpañcāśatpaṇo daṇḍaḥ śulkavyayakarmaṇī ca pratidadyāt //
ArthaŚ, 4, 12, 18.1 śulkavyayakarmaṇī ca jīyeta //
Aṣṭasāhasrikā
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 36.0 sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ //
Buddhacarita
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 9.2 jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe //
Mahābhārata
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 2, 5, 59.2 pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava //
MBh, 2, 5, 60.2 pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava //
MBh, 2, 5, 62.1 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ /
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 2, 12, 23.1 sāmarthyayogaṃ samprekṣya deśakālau vyayāgamau /
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 3, 2, 42.2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MBh, 3, 78, 11.2 tasyāye ca vyaye caiva samāśvasihi mā śucaḥ //
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 96, 5.2 tata āyavyayau pūrṇau tasmai rājā nyavedayat /
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 10.2 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 16.2 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 222, 51.1 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 37, 22.1 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim /
MBh, 5, 70, 52.2 tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau //
MBh, 7, 131, 122.2 nāgendrahayayodhānāṃ śarīravyayasaṃbhavām //
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo vā punar bhavet //
MBh, 12, 88, 33.1 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam /
MBh, 12, 108, 11.2 tau kṣayavyayasaṃyuktāvanyonyajanitāśrayau //
MBh, 12, 108, 12.2 kṣayavyayabhayopāyaiḥ karśayantītaretaram //
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
MBh, 12, 121, 28.1 aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau /
MBh, 12, 196, 19.1 utpattivṛddhivyayato yathā sa iti gṛhyate /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 14, 52, 26.2 duḥkhārjitasya tapasastasmānnecchāmi te vyayam //
MBh, 14, 95, 27.1 prītāḥ sma tava vākyena na tvicchāmastapovyayam /
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 18, 11.1 dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ /
MBh, 15, 35, 14.1 tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam /
Manusmṛti
ManuS, 5, 150.2 susaṃskṛtopaskarayā vyaye cāmuktahastayā //
ManuS, 8, 166.1 grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ /
ManuS, 8, 287.2 samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā //
ManuS, 8, 419.2 āyavyayau ca niyatāv ākarān kośam eva ca //
ManuS, 9, 11.1 arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 1.1 ātmā skandhā yadi bhaved udayavyayabhāg bhavet /
MMadhKār, 25, 1.1 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 2.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
Nyāyasūtra
NyāSū, 4, 1, 49.0 utpādavyayadarśanāt //
Rāmāyaṇa
Rām, Ay, 94, 45.1 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ /
Rām, Ay, 94, 46.2 yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ //
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Rām, Utt, 17, 26.2 śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet //
Saundarānanda
SaundĀ, 18, 16.1 yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām /
Amarakośa
AKośa, 1, 6.1 svaravyayaṃ svarganākatridivatridaśālayāḥ /
Bodhicaryāvatāra
BoCA, 2, 40.1 rātriṃdivam aviśrāmamāyuṣo vardhate vyayaḥ /
BoCA, 5, 60.2 tvattaś cetpṛthagevāyaṃ tenātra tava ko vyayaḥ //
BoCA, 5, 68.2 kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam //
BoCA, 5, 78.1 na cātra me vyayaḥ kaścitparatra ca mahatsukham /
BoCA, 8, 106.2 ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 94.1 daśabhir daśabhir yāti sahasrair divasavyaye /
BKŚS, 18, 590.1 tasmād idam anantatvād dhanam icchāvyayakṣamam /
BKŚS, 18, 591.1 āyacintāṃ parityajya vyayacintāparo bhava /
Daśakumāracarita
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 127.0 vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta //
Divyāvadāna
Divyāv, 1, 97.0 asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Kumārasaṃbhava
KumSaṃ, 3, 23.2 aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma //
Kāmasūtra
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 1, 31.1 sāṃvatsarikamāyaṃ saṃkhyāya tadanurūpaṃ vyayaṃ kuryāt //
KāSū, 4, 1, 32.9 daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt //
KāSū, 4, 1, 34.1 surākumbhīnām āsavakumbhīnāṃ ca sthāpanaṃ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam //
KāSū, 4, 1, 38.1 nityanaimittikeṣu karmasūcito vyayaḥ /
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
KāSū, 4, 2, 36.1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
KāSū, 6, 3, 2.6 tathā yācitālaṃkārāṇāṃ nāyakālaṃkārāṇāṃ ca tadabhigamanārthasya vyayasya praṇidhibhir nivedanam /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 35.2 sthūlalakṣān mahotsāhāṃstān gacchet svair api vyayaiḥ //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 18.3 yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 625.1 bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam /
KātySmṛ, 1, 763.1 vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 764.1 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
KātySmṛ, 1, 787.3 samutthānavyayaṃ cāsau dadyād ā vraṇaropaṇāt //
KātySmṛ, 1, 846.1 aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam /
Laṅkāvatārasūtra
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
Liṅgapurāṇa
LiPur, 1, 31, 38.1 saṃhartre ca piśaṅgāya avyayāya vyayāya ca /
LiPur, 1, 86, 25.2 arthānām arjane'pyevaṃ pālane ca vyaye tathā //
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
Matsyapurāṇa
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
Nāradasmṛti
NāSmṛ, 2, 3, 3.2 kṣayavyayau tathā vṛddhis tasya tatra tathāvidhāḥ //
NāSmṛ, 2, 3, 4.1 bhāṇḍapiṇḍavyayoddhārabhārasārānvavekṣaṇam /
NāSmṛ, 2, 13, 38.2 vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ //
NāSmṛ, 2, 19, 18.1 asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 4, 5.0 dharmādharmayor āyavyayahetutvād dvārāṇi //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
Tantrākhyāyikā
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
TAkhy, 2, 297.1 bho vaṅkāla dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti //
TAkhy, 2, 307.1 tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ //
TAkhy, 2, 311.1 tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam //
Viṣṇupurāṇa
ViPur, 1, 2, 29.2 kṣobhayāmāsa samprāpte sargakāle vyayāvyayau //
ViPur, 1, 12, 15.1 putrakāsmān nivartasva śarīravyayadāruṇāt /
ViPur, 1, 15, 43.1 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
ViPur, 2, 14, 17.2 vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ //
ViPur, 3, 12, 7.1 tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ /
Viṣṇusmṛti
ViSmṛ, 5, 75.1 sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 14.1 vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante //
Yājñavalkyasmṛti
YāSmṛ, 1, 83.1 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī /
YāSmṛ, 1, 323.2 prakuryād āyakarmāntavyayakarmasu codyatān //
YāSmṛ, 1, 328.1 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
YāSmṛ, 2, 122.2 dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt //
YāSmṛ, 2, 146.1 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /
YāSmṛ, 2, 146.2 mṛtāyāṃ dattam ādadyāt pariśodhyobhayavyayam //
YāSmṛ, 2, 222.1 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
YāSmṛ, 2, 223.2 paṇān dāpyaḥ pañca daśa viṃśatiṃ tadvyayaṃ tathā //
YāSmṛ, 2, 253.1 paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam /
YāSmṛ, 2, 276.1 bhaktāvakāśāgnyudakamantropakaraṇavyayān /
Śatakatraya
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 6.2 kim anyairasadālāpairāyuṣo yadasadvyayaḥ //
BhāgPur, 2, 7, 26.1 bhūmeḥ suretaravarūthavimarditāyāḥ kleśavyayāya kalayā sitakṛṣṇakeśaḥ /
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 4, 1, 58.2 bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau //
BhāgPur, 11, 10, 21.1 śrutaṃ ca dṛṣṭavad duṣṭaṃ spardhāsūyātyayavyayaiḥ /
Bhāratamañjarī
BhāMañj, 7, 389.1 kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
BhāMañj, 13, 201.2 saṃjayaṃ vyayacintāsu nakulaṃ sainyapālane //
BhāMañj, 13, 740.2 kṣayodayavyayāyāsairna cetaḥ paribhūyate //
BhāMañj, 13, 955.2 mādyasi sphāratapasāṃ vyayaṃ kartumihodyataḥ //
BhāMañj, 14, 101.1 kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam /
BhāMañj, 15, 29.2 kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe //
Garuḍapurāṇa
GarPur, 1, 66, 10.1 citrabhānuḥ svarbhānuśca tāraṇaḥ pārthivo vyayaḥ /
GarPur, 1, 95, 28.2 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī //
Hitopadeśa
Hitop, 1, 46.3 tan me prāṇavyayenāpi jīvayaitān mamāśritān //
Hitop, 2, 9.4 avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti /
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 102.20 tad avaśiṣṭaṃ bhojyavilāsavyayena /
Hitop, 3, 126.3 priyāsu nārīṣv adhaneṣu bāndhaveṣv ativyayo nāsti narādhipāṣṭasu //
Hitop, 3, 127.2 mūrkhaḥ svalpavyayatrāsāt sarvanāśaṃ karoti hi /
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Kathāsaritsāgara
KSS, 6, 2, 70.2 tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 239.1 yāmyāvartena dhānyānāṃ māpanaṃ vyayakārakam /
Narmamālā
KṣNarm, 1, 133.1 vilumpanvipragodevanityanaimittikavyayam /
KṣNarm, 1, 135.2 vyayena sa samīkurvanpraveśaṃ harṣanirbharaḥ //
KṣNarm, 2, 6.2 sugandhitailatāmbūladhūpādivyayakāriṇaḥ //
KṣNarm, 2, 84.1 tava varṣatrayīmadhye kaścidvittavyayo bhavet /
Rasaratnākara
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
Rasādhyāya
RAdhy, 1, 4.2 dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ //
Skandapurāṇa
SkPur, 12, 44.2 mā vyayaṃ tapaso devi kārṣīḥ śailendranandane /
SkPur, 12, 59.1 tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
Tantrāloka
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
Āryāsaptaśatī
Āsapt, 2, 72.2 nijagopīvinayavyayakhedena vidīrṇahṛdaya iva //
Āsapt, 2, 212.1 gaṇayati na madhuvyayam ayam aviratam āpibatu madhukaraḥ kumudam /
Āsapt, 2, 550.2 jñāto gṛhiṇīvinayavyaya āgatyaiva pathikena //
Āsapt, 2, 629.1 snehakṣatir jigīṣā samaraḥ prāṇavyayāvadhiḥ kariṇām /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 11, 4.1 na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 24.2 puṭaikamantare vāpi kṣālanaṃ vyayabhītitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 73.1 dadāti pratyahaṃ tasmai vyayaṃ kuryād dine dine /
UḍḍT, 9, 73.2 tadvyayābhāvato bhūyo na dadāti prakupyati //