Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Avadānaśataka
AvŚat, 4, 3.1 sa evaṃ kṛtavyavasāyaḥ punar api mahāsamudram avatīrṇaḥ /
Buddhacarita
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 5, 39.1 iti bhūmipatirniśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ /
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 5, 69.1 hṛdi yā mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ /
BCar, 6, 29.1 śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ /
BCar, 6, 30.1 kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
BCar, 12, 10.2 gāmbhīryādvyavasāyācca na parīkṣyo bhavānmama //
BCar, 12, 115.1 vyavasāyadvitīyo 'tha śādvalāstīrṇabhūtalam /
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
Carakasaṃhitā
Ca, Nid., 1, 41.2 tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Śār., 1, 144.2 viṣayeṣvaratir mokṣe vyavasāyaḥ parā dhṛtiḥ //
Mahābhārata
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 150, 12.3 na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā /
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 2, 5, 48.1 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam /
MBh, 2, 45, 52.1 nābhinandāmi te rājan vyavasāyam imaṃ prabho /
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 67, 13.1 anena vyavasāyena sahāsmābhir yudhiṣṭhira /
MBh, 2, 67, 20.1 anena vyavasāyena dīvyāma bharatarṣabha /
MBh, 2, 71, 24.1 evam ākāraliṅgaiste vyavasāyaṃ manogatam /
MBh, 3, 74, 19.1 mama ca vyavasāyena tapasā caiva nirjitaḥ /
MBh, 3, 82, 64.2 rāmasya ca prasādena vyavasāyācca bhārata //
MBh, 3, 227, 16.2 vyavasāyaṃ kariṣye 'ham anunīya pitāmaham //
MBh, 3, 246, 36.2 śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava //
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 5, 37, 37.2 vyavasāyaśca yasya syāt tasyāvṛttibhayaṃ kutaḥ //
MBh, 6, BhaGī 2, 41.1 vyavasāyātmikā buddhirekeha kurunandana /
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, BhaGī 10, 36.2 jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, 115, 41.1 phalgunastu tathetyuktvā vyavasāyapurojavaḥ /
MBh, 7, 110, 8.2 jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ //
MBh, 7, 114, 32.2 vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha //
MBh, 7, 133, 28.1 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan /
MBh, 8, 20, 11.3 taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ //
MBh, 9, 23, 40.1 tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ /
MBh, 12, 83, 10.1 sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ /
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 121, 29.2 klībatā vyavasāyaśca lābhālābhau jayājayau //
MBh, 12, 122, 44.1 dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ /
MBh, 12, 122, 44.2 vyavasāyāt tatastejo jāgarti paripālayan //
MBh, 12, 193, 9.2 vyavasāyaṃ tayostatra viditvā tridaśeśvaraḥ /
MBh, 12, 198, 8.2 vyavasāyaguṇopetā tadā sampadyate manaḥ //
MBh, 12, 207, 9.2 buddhyā ca vyavasāyena brahmacaryam akalmaṣam //
MBh, 12, 220, 5.2 tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaśca karmasu //
MBh, 12, 220, 100.2 anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ /
MBh, 12, 244, 11.1 vyavasāyātmikā buddhir mano vyākaraṇātmakam /
MBh, 12, 247, 10.1 iṣṭāniṣṭavikalpaśca vyavasāyaḥ samādhitā /
MBh, 12, 276, 1.3 akṛtavyavasāyasya śreyo brūhi pitāmaha //
MBh, 12, 287, 40.1 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati /
MBh, 12, 287, 42.1 āstikyavyavasāyābhyām upāyād vismayāddhiyā /
MBh, 12, 313, 46.1 vyavasāyena śuddhena madvidhaiśchinnasaṃśayaḥ /
MBh, 12, 313, 47.2 vyavasāyād ṛte brahmann āsādayati tatparam //
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 13, 2, 88.3 yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam //
MBh, 13, 8, 25.1 vyavasāyastayoḥ śīghram ubhayor eva vidyate /
MBh, 13, 17, 50.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
MBh, 13, 151, 11.2 dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ //
MBh, 14, 43, 23.2 buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ //
MBh, 15, 24, 11.1 tasyāstu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ /
MBh, 15, 39, 3.1 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavanmama /
Nyāyasūtra
NyāSū, 1, 1, 4.0 indriyārthasannikarṣotpannaṃ jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam //
Rāmāyaṇa
Rām, Ār, 41, 30.1 dhanāni vyavasāyena vicīyante mahāvane /
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 51, 13.2 vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ //
Rām, Ki, 15, 11.1 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ /
Rām, Ki, 26, 12.1 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru /
Rām, Ki, 30, 42.2 vyavasāyarathaḥ prāptas tasya rāmasya śāsanāt //
Rām, Ki, 39, 4.2 parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ //
Rām, Ki, 43, 13.1 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ /
Rām, Su, 14, 4.1 rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ /
Rām, Su, 56, 12.1 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ /
Rām, Su, 61, 17.2 vyavasāyaśca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam //
Rām, Su, 62, 31.2 vyavasāyaśca vīryaṃ ca sūrye teja iva dhruvam //
Rām, Yu, 11, 32.1 arthānarthau viniścitya vyavasāyaṃ bhajeta ha /
Rām, Yu, 16, 7.1 rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca /
Rām, Yu, 20, 17.1 ito gacchata rāmasya vyavasāyaṃ parīkṣatha /
Rām, Yu, 59, 44.2 yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham //
Rām, Yu, 113, 17.1 tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara /
Rām, Utt, 99, 6.2 dakṣiṇe hrīr viśālākṣī vyavasāyastathāgrataḥ //
Saundarānanda
SaundĀ, 8, 7.1 iti tena sa coditastadā vyavasāyaṃ pravivakṣur ātmanaḥ /
SaundĀ, 17, 3.2 mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha //
Divyāvadāna
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Kirātārjunīya
Kir, 1, 27.2 nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ //
Kir, 17, 55.1 tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ /
Kumārasaṃbhava
KumSaṃ, 4, 45.1 itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
Kāmasūtra
KāSū, 1, 2, 32.3 anarthajanasaṃsargam asadvyavasāyam aśaucam anāyatiṃ caite puruṣasya janayanti //
Kūrmapurāṇa
KūPur, 1, 7, 35.1 śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ /
Liṅgapurāṇa
LiPur, 1, 5, 36.1 apramādaś ca vinayo vyavasāyo dvijottamāḥ /
LiPur, 1, 65, 75.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 297.1 lajjāyāṃ vinayaḥ putro vyavasāyo vasoḥ sutaḥ /
LiPur, 1, 98, 76.1 vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ /
Matsyapurāṇa
MPur, 115, 18.1 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ /
MPur, 154, 273.2 maraṇavyavasāyāttu nivṛttā sā harājñayā //
MPur, 154, 370.2 eṣa me vyavasāyaśca dīrgho'tiviparītakaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
Viṣṇupurāṇa
ViPur, 1, 7, 26.3 vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 47.1, 6.1 caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
Bhāratamañjarī
BhāMañj, 13, 632.1 vyavasāyena buddhyā ca niścayena ca dehinaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 33.2 vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata //
GarPur, 1, 109, 33.2 ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ //
Hitopadeśa
Hitop, 2, 14.3 karotu nāma nītijño vyavasāyam itas tataḥ /
Hitop, 2, 119.14 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Hitop, 4, 9.7 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Āryāsaptaśatī
Āsapt, 2, 443.1 muñcasi kiṃ mānavatīṃ vyavasāyād dviguṇamanyuvegeti /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 1.0 antaḥ sukhādisaṃvedyavyavasāyādivṛttimat //
Śukasaptati
Śusa, 7, 9.8 kuṭṭinī pṛcchati hale eṣa vipraḥ kimapi vyavasāyādikaṃ na vidhatte /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //