Occurrences

Gautamadharmasūtra
Kātyāyanaśrautasūtra
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kāśikāvṛtti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṃśatikāvṛtti
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Tantrāloka
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 2, 2, 22.1 tebhyo yathādhikāram arthān pratyavahṛtya dharmavyavasthā //
GautDhS, 2, 4, 1.0 vipratipattau sākṣinimittā satyavyavasthā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 4.0 teṣām ārambhe 'rthato vyavasthā tadvacanatvāt //
Mahābhārata
MBh, 1, 1, 214.26 ajñānatimirāndhe kā vyavasthā jagato bhavet /
MBh, 12, 89, 15.2 iti vyavasthā bhūtānāṃ purastānmanunā kṛtā //
Saundarānanda
SaundĀ, 15, 41.2 vyavasthā nāsti saṃsāre svajanasya janasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 12.1 mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ /
AHS, Utt., 37, 47.2 nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 66.1 vidyādharādirājena vyavasthā sthāpitā yathā /
Kātyāyanasmṛti
KātySmṛ, 1, 48.1 deśasyānumatenaiva vyavasthā yā nirūpitā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.3 svābhidheyāpekṣāvadhiniyamo vyavasthā /
Laṅkāvatārasūtra
LAS, 2, 132.79 parikarmabhūmiriyaṃ mahāmate gotravyavasthā /
LAS, 2, 132.80 nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate /
Liṅgapurāṇa
LiPur, 1, 39, 19.1 varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ /
LiPur, 1, 89, 95.1 varṇāśramavyavasthā ca tretāprabhṛti suvratāḥ /
LiPur, 1, 89, 95.2 bhārate dakṣiṇe varṣe vyavasthā netareṣvatha //
Matsyapurāṇa
MPur, 154, 581.1 jale'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ /
Saṃvitsiddhi
SaṃSi, 1, 91.2 vyavasthā ghaṭate vitter vyomavad vaibhavāśrayāt //
Suśrutasaṃhitā
Su, Utt., 65, 41.2 sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.46 nāpyarthakriyāvyavasthā vastubhede hetuḥ /
Sūryasiddhānta
SūrSiddh, 1, 16.2 kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
Garuḍapurāṇa
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 25.0 evaṃ tarhyāpattāratamyena vyavasthāstu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 71.0 anayoḥ pakṣayor yathāgṛhyaṃ vyavasthā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 120.0 tatra svagṛhyānusāreṇa vyavasthā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 148.0 atrāpi yathāsvaśākhaṃ vyavasthā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 176.0 atra yathāsvaśākhaṃ vyavasthā //
Tantrāloka
TĀ, 3, 58.1 lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām /
TĀ, 6, 50.1 kandādhārātprabhṛtyeva vyavasthā tena kathyate /
TĀ, 8, 18.1 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 6.0 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Vim., 1, 7.2, 7.0 vyavastheti rasadoṣasaṃsargaprapañcasaṃkṣepaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //