Occurrences

Baudhāyanadharmasūtra
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Āyurvedadīpikā
Bhāvaprakāśa

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 13.1 etena caṇḍālīvyavāyo vyākhyātaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 1, 28.0 avyāvṛttiṃ yajñāṅgair avyavāyaṃ cecchet //
Vasiṣṭhadharmasūtra
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 9.1 vyavāye tīrthagamane dharmebhyas tu nivartate //
VasDhS, 23, 5.1 tiryagyonivyavāye śuklam ṛṣabhaṃ dadyāt //
VasDhS, 23, 41.1 etenaiva cāṇḍālīvyavāyo vyākhyātaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 136.0 aḍabhyāsavyavāye 'pi //
Aṣṭādhyāyī, 8, 3, 58.0 numvisarjanīyaśarvyavāye 'pi //
Aṣṭādhyāyī, 8, 3, 63.0 prāk sitād aḍvyavāye 'pi //
Aṣṭādhyāyī, 8, 3, 71.0 sivādīnāṃ vā aḍvyavāye 'pi //
Aṣṭādhyāyī, 8, 3, 119.0 nivyabhibhyo 'ḍvyavāye vā chandasi //
Aṣṭādhyāyī, 8, 4, 2.0 aṭkupvāṅnumvyavāye 'pi //
Aṣṭādhyāyī, 8, 4, 38.0 padavyavāye 'pi //
Carakasaṃhitā
Ca, Sū., 6, 36.1 vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet /
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 17, 16.2 śītamārutasaṃsparśādvyavāyādveganigrahāt //
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 28.1 prajāgaraṃ vyavāyaṃ ca vyāyāmaṃ cintanāni ca /
Ca, Sū., 21, 29.2 cintāvyavāyavyāyāmavirāmaḥ priyadarśanam //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 96.1 śramavyavāyavyāyāmasaktasyānilakopanam /
Ca, Sū., 28, 28.2 annaṃ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā //
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 2, 20.1 māturvyavāyapratighena vakrī syād bījadaurbalyatayā pituśca /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Cik., 3, 331.1 vyavāyamaticeṣṭāśca snānamatyaśanāni ca /
Ca, Cik., 3, 332.1 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇāni ca /
Mahābhārata
MBh, 1, 1, 69.1 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam /
MBh, 14, 17, 11.1 vyāyāmam atimātraṃ vā vyavāyaṃ copasevate /
MBh, 14, 20, 10.2 vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan //
Amarakośa
AKośa, 2, 465.2 vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 63.1 nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śokabhīkrudhaḥ /
AHS, Sū., 29, 33.2 śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt //
AHS, Sū., 29, 78.2 rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet //
AHS, Śār., 1, 44.1 ativyavāyam āyāsaṃ bhāraṃ prāvaraṇaṃ guru /
AHS, Śār., 6, 22.1 niḥsārasya vyavāyasya kārpāsāderarerapi /
AHS, Nidānasthāna, 12, 23.1 ativyavāyakarmādhvavamanavyādhikarśanaiḥ /
AHS, Utt., 3, 44.2 vyavāyamadyapiśitanivṛttaparicārake //
AHS, Utt., 25, 21.2 madyapānād divāsvapnād vyavāyād rātrijāgarāt //
AHS, Utt., 33, 1.3 strīvyavāyanivṛttasya sahasā bhajato 'thavā /
AHS, Utt., 33, 31.2 saivāticaraṇā śophasaṃyuktātivyavāyataḥ //
AHS, Utt., 40, 6.2 sarveṣvṛtuṣvaharahar vyavāyo na nivāryate //
Kāmasūtra
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 7, 2, 15.0 vaiśadyārthaṃ ca tasyāṃ rātrau nirbandhād vyavāyaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 39.3 rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 16, 16.3 vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 97.2 vipāke madhuraṃ cāpi vyavāyasya tu vardhanam //
Su, Śār., 2, 41.1 dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate /
Su, Śār., 2, 41.1 dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 132.2 snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu //
Su, Cik., 26, 3.2 sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Ka., 2, 22.1 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet /
Su, Ka., 6, 31.1 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam /
Su, Utt., 17, 81.1 mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ /
Su, Utt., 41, 16.1 vyavāyaśokasthāviryavyāyāmādhvopavāsataḥ /
Su, Utt., 41, 17.1 vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ /
Su, Utt., 41, 35.1 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ /
Su, Utt., 44, 3.1 vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam /
Su, Utt., 58, 64.2 vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham //
Su, Utt., 64, 49.2 vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet //
Su, Utt., 64, 59.1 vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā /
Viṣṇupurāṇa
ViPur, 3, 11, 116.2 sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet //
ViPur, 3, 11, 122.2 gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ //
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 2, 1, 3.1 nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ /
BhāgPur, 8, 6, 11.2 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ //
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
Garuḍapurāṇa
GarPur, 1, 136, 4.1 vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam /
GarPur, 1, 155, 1.3 tīkṣṇāmlarūkṣasūkṣmāmlavyavāyāsukaraṃ laghu //
GarPur, 1, 156, 11.1 agnau male 'tinicite punaścāyaṃ vyavāyataḥ /
GarPur, 1, 168, 2.2 cintāvyavāyavyāyāmabhayaśokaprajāgarāt //
Rasamañjarī
RMañj, 6, 66.1 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 4.0 ceṣṭāgrahaṇena vyavāyavyāyāmābhyaṅgādīnāṃ grahaṇam //
ĀVDīp zu Ca, Cik., 1, 12.2, 3.1 atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate /
ĀVDīp zu Ca, Cik., 1, 12.2, 3.3 vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 4.0 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 45.1 amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam /