Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauṣītakyupaniṣad
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Liṅgapurāṇa
Viṣṇupurāṇa
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
Gopathabrāhmaṇa
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
Kauṣītakyupaniṣad
KU, 1, 7.30 sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
KU, 1, 7.30 sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
Āpastambaśrautasūtra
ĀpŚS, 20, 24, 3.2 sarvā vyaṣṭīr vyaśnute //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 4, 8.5 sa etenaikaśatavidhenātmanemāṃ jitim ajayad imāṃ vyaṣṭiṃ vyāśnuta /
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
Liṅgapurāṇa
LiPur, 2, 15, 9.2 samaṣṭivyaṣṭirūpaṃ tu samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 15, 9.2 samaṣṭivyaṣṭirūpaṃ tu samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 15, 10.2 samaṣṭiṃ viduravyaktaṃ vyaṣṭiṃ vyaktaṃ munīśvarāḥ //
LiPur, 2, 15, 12.1 ucyate yogaśāstrajñaiḥ samaṣṭivyaṣṭikāraṇam /
LiPur, 2, 15, 13.2 caturviṃśatitattvāni samaṣṭivyaṣṭikāraṇam //
Viṣṇupurāṇa
ViPur, 5, 1, 47.1 vyaktāvyaktasvarūpastvaṃ samaṣṭivyaṣṭirūpavān /
ViPur, 6, 5, 86.1 sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //