Occurrences

Baudhāyanagṛhyasūtra
Vārāhaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Skandapurāṇa
Smaradīpikā
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṃsadūta
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 48.1 pṛṣṭhavyasane pṛthagavasānīyābhir iṣṭvā jyotiṣṭomena yajeran //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 17, 53.2 arājavyasanābādhaḥ śaśvad āvasati kṣitim //
ArthaŚ, 2, 10, 35.1 vyasanasāhāyyam abhyupapattiḥ //
ArthaŚ, 2, 10, 37.1 anunayastrividho 'rthakṛtāvatikrame puruṣādivyasane ceti //
Avadānaśataka
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 13, 4.1 yāvat paśyati bhagavān saṃbahulān vaṇijo vyasanasaṃkaṭasaṃbādhaprāptān /
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
Aṣṭasāhasrikā
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 11.12 teṣāṃ śāriputra tathārūpāṇāṃ pudgalānāṃ ye śrotavyaṃ maṃsyante sarve te anayena vyasanamāpatsyante /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
Buddhacarita
BCar, 3, 30.1 rūpasya hantrī vyasanaṃ balasya śokasya yonirnidhanaṃ ratīnām /
BCar, 3, 46.1 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
BCar, 4, 64.2 vyasane cāparityāgastrividhaṃ mitralakṣaṇam //
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
BCar, 13, 43.1 śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ /
Carakasaṃhitā
Ca, Sū., 5, 97.1 dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam /
Ca, Sū., 5, 100.1 cakṣuṣyaṃ sparśanahitaṃ pādayorvyasanāpaham /
Ca, Śār., 1, 119.1 paruṣodbhīṣaṇāśastāpriyavyasanasūcakaiḥ /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 12, 27.2 vyasanaṃ darśanaṃ cāpi mṛtavyasanināṃ tathā //
Mahābhārata
MBh, 1, 2, 108.2 yudhiṣṭhirasya cārtasya vyasane paridevanam //
MBh, 1, 2, 109.2 damayantyāḥ sthitir yatra nalasya vyasanāgame /
MBh, 1, 33, 20.1 samyak saddharmamūlā hi vyasane śāntir uttamā /
MBh, 1, 73, 12.3 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā /
MBh, 1, 110, 5.1 tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā /
MBh, 1, 110, 6.1 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat /
MBh, 1, 116, 22.56 bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam /
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 144, 12.10 duṣkṛtasya phalenaivaṃ prāptaṃ vyasanam uttamam /
MBh, 1, 164, 7.1 putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ /
MBh, 1, 173, 17.1 tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā /
MBh, 1, 192, 7.38 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam /
MBh, 1, 194, 5.1 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te /
MBh, 2, 5, 44.2 vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha //
MBh, 2, 5, 59.2 pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava //
MBh, 2, 13, 46.1 codayatyeva rājendra pativyasanaduḥkhitā /
MBh, 2, 46, 1.3 yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ //
MBh, 2, 56, 4.2 nāvaṃ samudra iva bālanetrām āruhya ghore vyasane nimajjet //
MBh, 2, 61, 20.1 catvāryāhur naraśreṣṭhā vyasanāni mahīkṣitām /
MBh, 2, 61, 22.1 tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam /
MBh, 2, 62, 18.1 kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam /
MBh, 2, 70, 4.1 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat /
MBh, 2, 70, 8.2 yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ //
MBh, 2, 70, 14.1 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ /
MBh, 3, 1, 4.1 ke cainān anvavartanta prāptān vyasanam uttamam /
MBh, 3, 13, 79.2 mahad vyasanam āpannā śikhinā parivāritā //
MBh, 3, 14, 7.2 vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ //
MBh, 3, 14, 9.1 ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca /
MBh, 3, 14, 14.2 yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam //
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 31, 18.2 katham akṣavyasanajā buddhir āpatitā tava //
MBh, 3, 33, 53.1 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira /
MBh, 3, 34, 8.1 bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam /
MBh, 3, 34, 21.2 vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat //
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 35, 6.1 sa no rājā dhṛtarāṣṭrasya putro nyapātayad vyasane rājyam icchan /
MBh, 3, 36, 16.2 sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ //
MBh, 3, 56, 13.2 amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ //
MBh, 3, 61, 10.2 dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā //
MBh, 3, 61, 49.1 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām /
MBh, 3, 61, 101.2 vyasanenārditaṃ vīram araṇyam idam āgatam //
MBh, 3, 61, 117.2 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā /
MBh, 3, 72, 28.2 bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam //
MBh, 3, 238, 35.1 yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati /
MBh, 3, 239, 4.2 vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ //
MBh, 3, 245, 24.2 vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ //
MBh, 3, 266, 50.2 vyasanaṃ bhavataścedaṃ saṃkṣepād vai niveditam //
MBh, 3, 266, 53.1 tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam /
MBh, 3, 276, 1.3 prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā //
MBh, 3, 282, 43.2 nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade /
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 4, 46, 11.1 balasya vyasanānīha yānyuktāni manīṣibhiḥ /
MBh, 5, 33, 73.1 sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ /
MBh, 5, 50, 57.1 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat /
MBh, 5, 70, 30.1 sa tadātmāparādhena samprāpto vyasanaṃ mahat /
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 93, 39.1 bhavataiva hi rakṣyāste vyasaneṣu viśeṣataḥ /
MBh, 5, 120, 9.1 saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca /
MBh, 5, 122, 24.2 śocante vyasane tasya suhṛdo nacirād iva //
MBh, 5, 126, 6.2 asatāṃ tatra jāyante bhedāśca vyasanāni ca //
MBh, 5, 126, 7.1 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam /
MBh, 5, 126, 29.2 hasanti vyasane tasya durhṛdo nacirād iva //
MBh, 5, 127, 5.1 api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat /
MBh, 5, 132, 4.2 daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ //
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 5, 134, 5.2 ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ /
MBh, 5, 137, 17.2 vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi //
MBh, 5, 137, 21.2 suhṛdā majjamāneṣu suhṛtsu vyasanārṇave //
MBh, 5, 174, 18.1 sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ /
MBh, 5, 176, 38.1 mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ /
MBh, 6, 60, 79.2 pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ //
MBh, 6, 61, 9.1 putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam /
MBh, 6, 73, 1.2 ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam /
MBh, 6, 73, 4.1 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat /
MBh, 6, 75, 5.2 tasya pāpasya gāndhāre paśya vyasanam āgatam //
MBh, 6, 84, 30.1 tato duryodhano rājā bhrātṛvyasanakarśitaḥ /
MBh, 6, 90, 9.2 saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave //
MBh, 7, 2, 1.3 sodaryavad vyasanāt sūtaputraḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 6, 10.1 na bhīṣmavyasanaṃ kaścid dṛṣṭvā karṇam amanyata /
MBh, 7, 23, 6.1 dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ /
MBh, 7, 62, 4.2 nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 6.2 kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 8.2 vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet //
MBh, 7, 68, 28.2 kirantau vividhān bāṇān pitṛvyasanakarśitau //
MBh, 7, 90, 1.2 ātmāparādhāt sambhūtaṃ vyasanaṃ bharatarṣabha /
MBh, 7, 98, 37.2 tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ //
MBh, 7, 102, 60.1 nūnaṃ vyasanam āpanne sumahat savyasācini /
MBh, 7, 118, 8.2 vyasane vartamānāya praharanti manasvinaḥ //
MBh, 7, 118, 14.2 īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet //
MBh, 7, 131, 10.2 śalaścaiva tathā rājan bhrātṛvyasanakarśitaḥ //
MBh, 7, 158, 42.1 vyasane vartamānasya kṛtavarmā nṛśaṃsavat /
MBh, 7, 158, 57.1 tato bhavet te vyasanaṃ ghoraṃ bharatasattama /
MBh, 7, 164, 32.2 necchāmyetad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat //
MBh, 7, 164, 108.2 putravyasanasaṃtapto nirāśo jīvite 'bhavat //
MBh, 8, 4, 56.2 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam //
MBh, 8, 5, 2.1 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat /
MBh, 8, 5, 37.3 duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya //
MBh, 8, 7, 12.1 na bhīṣmavyasanaṃ kecin nāpi droṇasya māriṣa /
MBh, 8, 7, 38.1 na droṇavyasanaṃ kaścij jānīte bharatarṣabha /
MBh, 8, 18, 52.2 īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana //
MBh, 8, 19, 42.2 uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata //
MBh, 8, 20, 31.2 pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave //
MBh, 8, 35, 5.2 bhīmasenabhayāgādhe majjantaṃ vyasanārṇave //
MBh, 8, 49, 87.1 tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra /
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 8, 49, 114.3 mokṣitā vyasanād ghorād vayam adya tvayācyuta //
MBh, 8, 49, 115.1 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt /
MBh, 8, 62, 3.1 ete sametya sahitā bhrātṛvyasanakarśitāḥ /
MBh, 8, 62, 9.2 duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ //
MBh, 8, 66, 43.1 amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ /
MBh, 8, 66, 62.2 śaraṇāgate nyastaśastre tathā vyasanage 'rjuna //
MBh, 8, 67, 1.3 prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tat tat //
MBh, 9, 1, 38.2 nipapāta mahārāja rājavyasanakarśitaḥ //
MBh, 9, 1, 41.2 śanair alabhata prāṇān putravyasanakarśitaḥ //
MBh, 9, 1, 45.2 tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ /
MBh, 9, 6, 18.3 na karṇavyasanaṃ kiṃcinmenire tatra bhārata //
MBh, 9, 58, 20.1 ātmano hyaparādhena mahad vyasanam īdṛśam /
MBh, 9, 60, 36.1 punaśca patite cakre vyasanārtaḥ parājitaḥ /
MBh, 9, 62, 24.1 kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām /
MBh, 9, 63, 2.2 vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave //
MBh, 9, 63, 3.3 rājñā yad uktaṃ bhagnena tasmin vyasana āgate //
MBh, 9, 64, 21.2 bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam //
MBh, 10, 2, 29.1 anena tu mamādyāpi vyasanenopatāpitā /
MBh, 10, 3, 12.1 vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm /
MBh, 10, 3, 17.1 upajātā vyasanajā yeyam adya matir mama /
MBh, 10, 5, 18.2 uttame vyasane sanno hato gāṇḍīvadhanvanā //
MBh, 10, 11, 23.1 śrutaṃ tat sarvalokeṣu paramavyasane yathā /
MBh, 10, 15, 9.2 paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata //
MBh, 10, 15, 13.1 uttamavyasanārtena prāṇatrāṇam abhīpsunā /
MBh, 11, 4, 8.2 vyasanānyupavartante vividhāni narādhipa /
MBh, 11, 8, 9.1 tad idaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt /
MBh, 11, 17, 6.1 ityukte jānatī sarvam ahaṃ svaṃ vyasanāgamam /
MBh, 12, 56, 42.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
MBh, 12, 59, 47.1 balavyasanamuktaṃ ca tathaiva balaharṣaṇam /
MBh, 12, 59, 54.2 arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā //
MBh, 12, 59, 58.2 caturtho vyasanāghāte tathaivātrānuvarṇitaḥ //
MBh, 12, 59, 59.2 daśoktāni kuruśreṣṭha vyasanānyatra caiva ha //
MBh, 12, 79, 2.3 kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye //
MBh, 12, 81, 20.1 vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate /
MBh, 12, 86, 10.1 vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam /
MBh, 12, 93, 17.2 vyasanaṃ svam ivotpannaṃ vijighāṃsanti mānavāḥ //
MBh, 12, 94, 31.2 sa vai vyasanam āsādya gādham ārto na vindati //
MBh, 12, 96, 10.2 vyasane na prahartavyaṃ na bhītāya jitāya ca //
MBh, 12, 97, 12.2 amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ //
MBh, 12, 97, 13.2 saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ //
MBh, 12, 101, 10.2 tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā /
MBh, 12, 101, 36.1 yasya sma vyasane rājann anumodanti śatravaḥ /
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 107, 7.1 yastvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ /
MBh, 12, 112, 75.1 saṃtāpitāśca ye kecid vyasanaughapratīkṣiṇaḥ /
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 136, 44.1 kadācid vyasanaṃ prāpya saṃdhiṃ kuryānmayā saha /
MBh, 12, 136, 79.1 muktaśca vyasanād asmāt saumyāham api nāma te /
MBh, 12, 139, 92.1 evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ /
MBh, 12, 159, 50.3 dviguṇā brahmahatyā vai ātreyīvyasane bhavet //
MBh, 12, 162, 7.2 vyasane yaḥ parityāgī durātmā nirapatrapaḥ //
MBh, 12, 213, 15.1 na hṛṣyati mahatyarthe vyasane ca na śocati /
MBh, 12, 215, 12.2 prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ //
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 220, 1.2 magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi /
MBh, 12, 220, 3.3 magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa //
MBh, 12, 220, 38.2 buddhir vyasanam āsādya bhinnā naur iva sīdati //
MBh, 12, 220, 87.1 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati /
MBh, 12, 221, 40.2 hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te //
MBh, 12, 245, 9.2 krodhalobhau tu tatrāpi kṛtvā vyasanam archati //
MBh, 12, 258, 48.1 īrṣyājaṃ vyasanaṃ prāhustena caivordhvaretasaḥ /
MBh, 13, 27, 56.1 vyasanair abhitaptasya narasya vinaśiṣyataḥ /
MBh, 13, 27, 56.2 gaṅgādarśanajā prītir vyasanānyapakarṣati //
MBh, 13, 58, 3.2 abhayaṃ sarvabhūtebhyo vyasane cāpyanugraham /
MBh, 13, 58, 10.2 vyasane yo 'nugṛhṇāti sa vai puruṣasattamaḥ //
MBh, 13, 64, 12.2 na prāpnuyācca vyasanaṃ karakān yaḥ prayacchati //
MBh, 14, 14, 11.2 labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān //
MBh, 14, 45, 2.1 jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram /
MBh, 14, 60, 21.2 na hi vyasanam āsādya sīdante sannarāḥ kvacit //
MBh, 15, 11, 12.2 krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam //
MBh, 15, 12, 4.1 vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ /
MBh, 15, 37, 9.2 bhartṛvyasanaśokārtā na śete vasatīḥ prabho //
MBh, 15, 45, 21.1 samāviddhe vane tasmin prāpte vyasana uttame /
Manusmṛti
ManuS, 7, 45.2 vyasanāni durantāni prayatnena vivarjayet //
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 7, 52.2 pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān //
ManuS, 7, 53.1 vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate /
ManuS, 7, 53.1 vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate /
ManuS, 7, 93.1 nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam /
ManuS, 7, 183.2 tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ //
ManuS, 9, 292.2 pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat //
ManuS, 9, 296.1 pīḍanāni ca sarvāṇi vyasanāni tathaiva ca /
Rāmāyaṇa
Rām, Ay, 2, 28.1 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ /
Rām, Ay, 3, 26.2 kāmakrodhasamutthāni tyajethā vyasanāni ca //
Rām, Ay, 8, 12.2 śokavyasanavistīrṇe majjantī duḥkhasāgare //
Rām, Ay, 11, 10.3 nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat //
Rām, Ay, 17, 33.2 vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī //
Rām, Ay, 33, 18.2 adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi //
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 45, 16.2 rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati //
Rām, Ay, 45, 24.2 mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ //
Rām, Ay, 46, 10.2 mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam //
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Rām, Ay, 52, 24.1 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī /
Rām, Ay, 53, 4.1 viṣaye te mahārāja rāmavyasanakarśitāḥ /
Rām, Ay, 53, 17.1 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat /
Rām, Ay, 58, 10.2 ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam //
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ay, 71, 19.1 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat /
Rām, Ay, 81, 5.2 upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ //
Rām, Ay, 86, 25.3 yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ //
Rām, Ay, 90, 17.1 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat /
Rām, Ay, 93, 15.1 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
Rām, Ay, 94, 49.1 vyasane kaccid āḍhyasya durgatasya ca rāghava /
Rām, Ay, 96, 23.2 bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ //
Rām, Ay, 98, 43.2 sa evaṃ vyasanaṃ prāpya na viṣīditum arhati //
Rām, Ār, 8, 2.2 nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha //
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 31, 14.2 vyasane sarvabhūtāni nābhidhāvanti pārthivam //
Rām, Ār, 31, 15.2 krodhanaṃ vyasane hanti svajano 'pi narādhipam //
Rām, Ār, 33, 8.1 sa śvetavālavyasanaḥ śvetacchattro daśānanaḥ /
Rām, Ār, 35, 5.2 api sītā nimittaṃ ca na bhaved vyasanaṃ mahat //
Rām, Ār, 39, 9.2 vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ //
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 47, 27.2 jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi //
Rām, Ār, 50, 4.1 na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ /
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ār, 63, 23.2 yeneyaṃ mahatī prāptā mayā vyasanavāgurā //
Rām, Ār, 65, 28.2 vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām //
Rām, Ār, 65, 29.2 tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
Rām, Ār, 68, 9.2 yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam //
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 7, 6.1 mayāpi vyasanaṃ prāptaṃ bhāryāharaṇajaṃ mahat /
Rām, Ki, 7, 9.1 vyasane vārthakṛcchre vā bhaye vā jīvitāntage /
Rām, Ki, 10, 24.2 anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava //
Rām, Ki, 18, 31.1 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam /
Rām, Ki, 21, 12.1 sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā /
Rām, Ki, 22, 26.1 tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā /
Rām, Ki, 30, 33.2 bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ //
Rām, Ki, 33, 2.2 bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam //
Rām, Ki, 52, 27.1 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare /
Rām, Su, 11, 31.1 mātāpitror vināśena sugrīvavyasanena ca /
Rām, Su, 11, 35.1 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ /
Rām, Su, 13, 24.2 sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akovidām //
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 22, 16.2 sarvatrātikṛtaṃ bhadre vyasanāyopakalpate //
Rām, Su, 34, 19.2 kaccinmāṃ vyasanād asmānmokṣayiṣyati vānaraḥ //
Rām, Su, 35, 3.1 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
Rām, Su, 35, 4.2 saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān //
Rām, Su, 35, 17.1 na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ /
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Yu, 2, 6.2 sarvārthā vyavasīdanti vyasanaṃ cādhigacchati //
Rām, Yu, 10, 3.2 hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā //
Rām, Yu, 10, 5.1 nityam anyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ /
Rām, Yu, 22, 14.2 vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi //
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Rām, Yu, 40, 42.1 bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat /
Rām, Yu, 48, 16.1 īdṛśe vyasane prāpte yo na sāhyāya kalpate /
Rām, Yu, 49, 28.1 so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat /
Rām, Yu, 51, 12.2 niṣevetātmavāṃl loke na sa vyasanam āpnuyāt //
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 58, 3.1 bhrātṛvyasanasaṃtaptastadā devāntako balī /
Rām, Yu, 70, 17.2 bhavāṃśca dharmasaṃyukto naivaṃ vyasanam āpnuyāt //
Rām, Yu, 70, 18.1 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi /
Rām, Yu, 70, 18.1 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi /
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 80, 16.2 āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ //
Rām, Yu, 81, 2.2 rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ //
Rām, Yu, 98, 20.2 na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat //
Rām, Yu, 99, 22.1 kāmakrodhasamutthena vyasanena prasaṅginā /
Rām, Yu, 102, 27.1 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare /
Rām, Yu, 104, 18.1 citāṃ me kuru saumitre vyasanasyāsya bheṣajam /
Rām, Yu, 113, 27.1 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam /
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Saundarānanda
SaundĀ, 6, 42.1 athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
SaundĀ, 6, 43.1 atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā /
SaundĀ, 8, 29.1 vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam /
SaundĀ, 8, 31.2 vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ //
SaundĀ, 9, 44.1 yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati /
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
SaundĀ, 15, 8.1 anityā moṣadharmāṇo riktā vyasanahetavaḥ /
SaundĀ, 16, 7.1 tasmājjarādervyasanasya mūlaṃ samāsato duḥkhamavaihi janma /
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 17.2 vastrātapatrapādatravyasanaṃ vyasanīkṣaṇam //
Bodhicaryāvatāra
BoCA, 1, 8.1 bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ /
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
BoCA, 4, 40.2 śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham //
BoCA, 8, 165.2 tattadātmani sattvārthe vyasanaṃ vinipātaya //
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 5, 308.1 ahaṃ tu vyasanasevā phalam utprekṣya dāruṇam /
BKŚS, 5, 319.1 na tathā vyasanenāsi pīḍitas tena tādṛśā /
BKŚS, 6, 5.1 kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim /
BKŚS, 10, 211.1 tan mitram atikaṣṭād yad vyasanāt kila rakṣati /
BKŚS, 10, 211.2 vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā //
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā /
BKŚS, 11, 25.1 kathaṃ kaṣṭatame bālo vyasanānāṃ catuṣṭaye /
BKŚS, 13, 6.2 nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat //
BKŚS, 13, 20.1 so 'bravīd vyasanagrāmagrāmaṇyaṃ bhavatām api /
BKŚS, 18, 265.2 bohitthavyasanabhraṣṭāṃ viddhi māṃ mānuṣīm iti //
BKŚS, 18, 664.2 saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram //
BKŚS, 18, 685.2 jāyante hi supuṇyānām utsavā vyasaneṣv api //
BKŚS, 20, 386.2 vilāpaikavinodā hi bandhuvyasanapīḍitāḥ //
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
BKŚS, 27, 80.1 uktā cāsmi purā sakhyā vyasane māṃ smarer iti /
Daśakumāracarita
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 129.0 prakṛtayaśca bhūyasyo na me vyasanamanurudhyante //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 123.0 tacchīlānusāriṇyaśca prakṛtayo viśṛṅkhalamasevanta vyasanāni //
Divyāvadāna
Divyāv, 1, 116.0 te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ //
Divyāv, 1, 140.0 sa saṃlakṣayati yadi etān notsrakṣyāmi anayena vyasanamāpatsye //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 7, 133.0 tatraivānayena vyasanamāpannaḥ //
Divyāv, 8, 251.0 sacet patati tatraivānayena vyasanamāpadyate //
Divyāv, 8, 259.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 8, 267.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 8, 421.0 sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 18, 26.1 tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 2.2 anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam //
Kirātārjunīya
Kir, 3, 45.1 prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram /
Kir, 3, 45.1 prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram /
Kir, 11, 27.1 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
Kir, 13, 15.2 svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede //
Kumārasaṃbhava
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
KumSaṃ, 4, 30.2 aham asya daśeva paśya mām aviṣahyavyasanapradūṣitām //
KumSaṃ, 4, 46.1 atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva /
Kāmasūtra
KāSū, 1, 3, 19.1 tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /
KāSū, 1, 4, 7.6 vyasanotsaveṣu caiṣāṃ parasparasyaikakāryatā /
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 4, 1, 39.1 jñātikulasyānabhigamanam anyatra vyasanotsavābhyām /
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 6, 2, 4.15 vṛthāparādhe tadvyasane vālaṃkārasyāgrahaṇam abhojanaṃ ca /
KāSū, 6, 3, 2.13 mitrāṇāṃ copakāriṇāṃ vyasaneṣvabhyupapattiḥ /
KāSū, 6, 3, 9.5 tadvyalīkānāṃ vyasanānāṃ cāparihāryāṇām anukīrtanam /
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 108.1 vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
KātySmṛ, 1, 463.2 vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ //
KātySmṛ, 1, 576.1 vyasanābhiplute putre bālo vā yatna dṛśyate /
KātySmṛ, 1, 917.1 vyādhitaṃ vyasanasthaṃ ca dhanikair vopapīḍitam /
KātySmṛ, 1, 937.2 tasmād rājā nivarteta viṣaye vyasanaṃ hi tat //
Kūrmapurāṇa
KūPur, 2, 22, 83.1 anagniradhvago vāpi tathaiva vyasanānvitaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 55.1 yogādabhyasate yastu vyasanaṃ naiva jāyate /
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
Matsyapurāṇa
MPur, 138, 53.2 karomi vikrameṇaitatpuraṃ vyasanavarjitam //
MPur, 143, 14.1 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu /
MPur, 154, 240.2 hṛdayānnirgataḥ so'tha vāsanāvyasanātmakaḥ //
MPur, 154, 342.2 asadgrahasya kā prītirvyasanasya kva yantraṇā /
Nāradasmṛti
NāSmṛ, 1, 1, 45.1 nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ /
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 3, 6.1 daivataskararājotthe vyasane samupasthite /
NāSmṛ, 2, 3, 7.1 ekasya cet syād vyasanaṃ dāyādo 'sya tad āpnuyāt /
NāSmṛ, 2, 3, 8.1 ṛtvijāṃ vyasane 'py evam anyas tat karma nistaret /
NāSmṛ, 2, 6, 10.1 bhāṇḍaṃ vyasanam āgacched yadi vāhakadoṣataḥ /
NāSmṛ, 2, 6, 13.1 syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ /
Saṃvitsiddhi
SaṃSi, 1, 154.1 prāyaṇām narakakleśāt prasūtivyasanād api /
Suśrutasaṃhitā
Su, Sū., 34, 9.2 prajānām api cocchittirnṛpavyasanahetutaḥ //
Su, Sū., 35, 37.1 sattvaṃ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram //
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Tantrākhyāyikā
TAkhy, 1, 435.1 asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma //
Viṣṇupurāṇa
ViPur, 5, 23, 10.2 hantā tadidamāyātaṃ yadūnāṃ vyasanaṃ dvidhā //
ViPur, 5, 28, 11.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat /
Viṣṇusmṛti
ViSmṛ, 3, 41.1 parasya vyasane vā //
ViSmṛ, 30, 23.1 na rājaśrotriyagobrāhmaṇavyasane //
ViSmṛ, 68, 5.1 na rājño vyasane //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 2.1 saktir vyasanaṃ vyasyaty enaṃ śreyasa iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
YāSmṛ, 2, 50.1 pitari proṣite prete vyasanābhiplute 'pi vā /
YāSmṛ, 2, 113.2 vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ //
YāSmṛ, 3, 240.2 hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ //
Śatakatraya
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 6.1 mṛtyur nidhanopagataiḥ senāvyasanaṃ mahan navamasaṃsthaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 13.1 vyasanaṃ vīkṣya tat teṣām ananyaviṣayātmanām /
BhāgPur, 1, 19, 2.1 dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt /
BhāgPur, 3, 7, 19.2 ratirāso bhavet tīvraḥ pādayor vyasanārdanaḥ //
BhāgPur, 3, 14, 18.2 vyasanārṇavam atyeti jalayānair yathārṇavam //
BhāgPur, 3, 23, 42.2 yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ //
BhāgPur, 3, 31, 21.2 bhūyo yathā vyasanam etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ //
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 14, 7.2 vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ //
BhāgPur, 4, 14, 8.1 aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat /
BhāgPur, 4, 22, 13.2 vyasanāvāpa etasminpatitānāṃ svakarmabhiḥ //
BhāgPur, 4, 22, 40.2 tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam //
BhāgPur, 4, 24, 75.2 sukhaṃ tarati duṣpāraṃ jñānanaurvyasanārṇavam //
BhāgPur, 4, 26, 4.2 vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ //
BhāgPur, 4, 26, 16.1 kva vartate sā lalanā majjantaṃ vyasanārṇave /
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 8, 7, 36.2 tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ /
BhāgPur, 10, 1, 18.2 upasthitāntike tasmai vyasanaṃ samavocata //
BhāgPur, 11, 2, 9.1 yathā vicitravyasanād bhavadbhir viśvatobhayāt /
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
Bhāratamañjarī
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 1, 1218.1 ityevaṃ yoṣito rājanbhedasya vyasanasya ca /
BhāMañj, 5, 138.2 dhīmato vibudhasyāpi kiṃ te vyasanamāgatam //
BhāMañj, 5, 172.2 vyasane saṃnipatito vivaśaḥ sa karoti kim //
BhāMañj, 5, 216.1 duryodhana na jānīṣe ghoraṃ vyasanamāgatam /
BhāMañj, 5, 221.2 vyasanānilapāte tu tūlavadyānti te diśaḥ //
BhāMañj, 5, 361.1 balavadvadhalabhyā śrīrduḥkhāya vyasanodayā /
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam //
BhāMañj, 8, 205.2 vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ //
BhāMañj, 11, 89.2 vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā //
BhāMañj, 12, 9.1 āyāsāya prayāso 'yaṃ śokavyasanasaṃbhavaḥ /
BhāMañj, 13, 52.2 apūrvamidamārabdhaṃ bhavatā vyasanādhikam //
BhāMañj, 13, 66.2 kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam //
BhāMañj, 13, 392.1 tāvacca sevako bhūtvā sarvathā vyasanālasam /
BhāMañj, 13, 470.1 videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ /
BhāMañj, 13, 581.2 cārairbhavecca sarvajñaḥ praharedvyasane ripau //
BhāMañj, 13, 650.2 mā kurudhvaṃ prayāse 'sminvyasane kalahe matim /
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 768.1 manuṣyaḥ paripūrṇāṅgo vyādhivyasanavarjitaḥ /
BhāMañj, 13, 898.2 punarevāvadatpṛṣṭo vyasane 'pyaviluptadhīḥ //
BhāMañj, 13, 1450.1 jaye balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye /
BhāMañj, 13, 1487.2 saṃyogairviṣamaiḥ puṃsāṃ patati vyasane kulam //
Garuḍapurāṇa
GarPur, 1, 68, 26.2 guṇavadguṇasampadāṃ vibhūtirviparīto vyasanodayasya hetuḥ //
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 17.2 kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ //
GarPur, 1, 109, 32.1 jānīyātpreṣaṇe bhṛtyānbāndhavānvyasanāgame /
GarPur, 1, 110, 10.2 vyasane yojayecchatrumiṣṭaṃ dharme niyojayet //
GarPur, 1, 115, 3.2 paracittagatān dārānputraṃ kuvyasane sthitam //
Hitopadeśa
Hitop, 1, 1.4 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 1, 41.1 rāgaśokaparītāpabandhanavyasanāni ca /
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 73.16 bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān //
Hitop, 1, 74.2 utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe /
Hitop, 1, 168.2 utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam /
Hitop, 1, 185.4 rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ caturvidham //
Hitop, 2, 94.3 moṣaṇaṃ dūrasaṃsthānāṃ kośavyasanam ucyate //
Hitop, 2, 130.2 yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati /
Hitop, 2, 142.1 yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ /
Hitop, 3, 117.3 vāgdaṇḍayoś ca pāruṣyaṃ vyasanāni mahībhujām //
Hitop, 3, 126.2 kratau vivāhe vyasane ripukṣaye yaśaskare karmaṇi mitrasaṅgrahe /
Hitop, 3, 139.3 aguptaṃ bhīruyodhaṃ ca durgavyasanam ucyate //
Hitop, 4, 38.2 durbhikṣavyasanopeto balavyasanasaṅkulaḥ //
Hitop, 4, 38.2 durbhikṣavyasanopeto balavyasanasaṅkulaḥ //
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Hitop, 4, 68.11 utsave vyasane yuddhe durbhikṣe rāṣṭraviplave /
Kathāsaritsāgara
KSS, 2, 2, 200.1 itthaṃ narapate dīrghaviyogavyasanārṇavam /
KSS, 2, 3, 25.1 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
KSS, 2, 3, 32.2 śithilīkṛtakailāsanivāsavyasano haraḥ //
KSS, 2, 4, 15.2 nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm //
KSS, 3, 5, 18.1 gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ /
KSS, 3, 5, 29.1 tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 6, 1, 148.1 na cāti te niṣevyante tatsevāvyasanena hi /
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
MukMā, 1, 14.2 vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 16.1 na prāptamapi karmādi seyaṃ vyasanasantatiḥ /
Skandapurāṇa
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
Smaradīpikā
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Vetālapañcaviṃśatikā
VetPV, Intro, 60.3 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Ānandakanda
ĀK, 1, 6, 101.1 akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
Āryāsaptaśatī
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 635.2 mitravyasanaviṣaṇṇaiḥ kamalair ākranda iva muktaḥ //
Śukasaptati
Śusa, 1, 8.11 kautukānveṣiṇo nityaṃ durjanā vyasanāgame /
Śyainikaśāstra
Śyainikaśāstra, 1, 6.1 teṣu ye'ṣṭādaśa proktā vyasanānīti yān viduḥ /
Śyainikaśāstra, 1, 8.1 vyasanānīti satataṃ śāstrakārairvininditāḥ /
Śyainikaśāstra, 1, 27.2 sa bhogo'ṣṭādaśavidhairvyasanaiścānubadhyate //
Śyainikaśāstra, 2, 32.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
Haribhaktivilāsa
HBhVil, 1, 36.2 vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy akṛtakarṇadharā jaladhau //
Haṃsadūta
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 36.1 deśabhaṅge pravāse vā vyādhiṣu vyasaneṣv api /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 116.1 te 'nena mahatāgniskandhenānayavyasanamāpadyeran //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 14, 113.1 tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 11.1 dāridryavyādhimaraṇabandhanavyasanāni ca /
SkPur (Rkh), Revākhaṇḍa, 67, 8.2 vyasane patate ghore satyametadudīritam //
SkPur (Rkh), Revākhaṇḍa, 97, 119.1 vyāsamutthāpayāmāsur vedavyasanatatparam /