Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Bhāratamañjarī
Hitopadeśa
Parāśaradharmasaṃhitā

Mahābhārata
MBh, 5, 93, 39.1 bhavataiva hi rakṣyāste vyasaneṣu viśeṣataḥ /
MBh, 5, 120, 9.1 saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca /
MBh, 8, 67, 1.3 prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tat tat //
MBh, 12, 59, 54.2 arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā //
MBh, 12, 101, 10.2 tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā /
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
Manusmṛti
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
Rāmāyaṇa
Rām, Ay, 2, 28.1 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ /
Rām, Yu, 10, 3.2 hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā //
Rām, Yu, 10, 5.1 nityam anyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ /
Rām, Yu, 102, 27.1 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 685.2 jāyante hi supuṇyānām utsavā vyasaneṣv api //
Daśakumāracarita
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
Kāmasūtra
KāSū, 6, 3, 2.13 mitrāṇāṃ copakāriṇāṃ vyasaneṣvabhyupapattiḥ /
Bhāratamañjarī
BhāMañj, 13, 470.1 videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ /
Hitopadeśa
Hitop, 1, 73.16 bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān //
Hitop, 1, 168.2 utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 36.1 deśabhaṅge pravāse vā vyādhiṣu vyasaneṣv api /