Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasādhyāya
Rasārṇava
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Atharvaveda (Śaunaka)
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo mā tvāgharudo rudan //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 14.4 paccho 'rdharcaśas tataḥ samastayā ca vyastayā ca //
BaudhDhS, 4, 4, 7.1 api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
Taittirīyasaṃhitā
TS, 1, 7, 1, 33.2 vyastam iva vā etad yajñasya yad iḍā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
Arthaśāstra
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
Carakasaṃhitā
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Mahābhārata
MBh, 3, 1, 30.1 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ /
MBh, 5, 57, 21.2 vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā //
MBh, 8, 28, 57.1 yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā /
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 203, 30.2 indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manastathā //
MBh, 15, 9, 21.2 samastair api ca vyastair vyapadeśena kenacit //
Manusmṛti
ManuS, 7, 159.2 vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 11.1 na ca vyastasamasteṣu pratyayeṣvasti tat phalam /
MMadhKār, 7, 2.1 utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi /
Rāmāyaṇa
Rām, Ki, 21, 14.2 pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ //
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 24.1 doṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā /
AHS, Nidānasthāna, 8, 1.3 doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ /
AHS, Utt., 37, 1.4 doṣair vyastaiḥ samastaiśca yuktāḥ kīṭāścaturvidhāḥ //
AHS, Utt., 39, 140.2 yuktaṃ vyastaiḥ samastair vā tāmrāyorūpyahemabhiḥ //
Bodhicaryāvatāra
BoCA, 9, 142.2 na ca vyastasamasteṣu pratyayeṣu vyavasthitam //
Kirātārjunīya
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kumārasaṃbhava
KumSaṃ, 2, 8.1 svakālaparimāṇena vyastarātriṃdivasya te /
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
Laṅkāvatārasūtra
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
Liṅgapurāṇa
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 2, 55, 10.1 samastavyastayogena jayo vāyoḥ prakīrtitaḥ /
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
Saṃvitsiddhi
SaṃSi, 1, 120.2 pratiprasūtaṃ vyastena punas tad iti vastutā //
Suśrutasaṃhitā
Su, Sū., 38, 82.2 pṛthaṅmiśrān samastānvā gaṇaṃ vā vyastasaṃhatam //
Su, Utt., 10, 6.1 yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam /
Su, Utt., 18, 53.1 tatra pañca rasān vyastānādyaikarasavarjitān /
Su, Utt., 41, 6.1 sa vyastair jāyate doṣairiti kecidvadanti hi /
Su, Utt., 42, 7.2 sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ //
Su, Utt., 60, 20.2 guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.47 teṣām eva samastavyastānām arthakriyāvyavasthādarśanāt /
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
Viṣṇupurāṇa
ViPur, 3, 3, 2.1 etattu śrotumicchāmi vyastā vedā mahātmanā /
ViPur, 3, 3, 9.1 aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ /
ViPur, 3, 3, 11.1 dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā /
ViPur, 3, 4, 3.2 vedāstathā samastaistairvyastā vyastaistathā mayā //
Yājñavalkyasmṛti
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā vā hy aparādhavaśād ime //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 23.2 sutaḥ prasannavadanaṃ samastavyastacintayā //
Bhāratamañjarī
BhāMañj, 1, 524.2 vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ //
BhāMañj, 1, 712.1 kauleyakakulavyastagrāmāntaviṣamasthitaiḥ /
BhāMañj, 13, 925.1 vidyānalasamudbhūtavivekavyastaviplavāḥ /
BhāMañj, 13, 1045.1 śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām /
Garuḍapurāṇa
GarPur, 1, 128, 17.2 etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam //
GarPur, 1, 152, 24.1 doṣairvyastaiḥ samastaiśca kṣayātsarvasya medasaḥ /
GarPur, 1, 157, 1.3 doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 2.1 anubhayarūpatve viruddhadharmādhyāsaḥ svasiddhāntaviruddhānekāntavādābhyupagamaḥ vyastapakṣadvayodbhāvitadoṣaprasaṅgaś ca //
Rasahṛdayatantra
RHT, 19, 38.1 saṃyuktairvyastairvā dvitricaturbhir yathālābham /
Rasaratnākara
RRĀ, R.kh., 2, 20.2 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //
RRĀ, R.kh., 3, 41.1 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /
RRĀ, Ras.kh., 2, 111.1 etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam /
RRĀ, V.kh., 2, 34.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /
RRĀ, V.kh., 3, 16.2 vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //
RRĀ, V.kh., 3, 28.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /
RRĀ, V.kh., 3, 92.1 etaiḥ samastairvyastairvā dolāyantre dinatrayam /
RRĀ, V.kh., 7, 16.2 vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 11, 9.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //
RRĀ, V.kh., 11, 13.1 vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /
RRĀ, V.kh., 11, 16.2 vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //
RRĀ, V.kh., 11, 22.2 nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //
RRĀ, V.kh., 11, 33.1 vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /
RRĀ, V.kh., 12, 55.0 etāḥ samastā vyastā vā coktasthāne niyojayet //
RRĀ, V.kh., 13, 9.1 etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /
Rasādhyāya
RAdhy, 1, 104.2 etāḥ samastā vyastā vā deyā saptadaśādhikāḥ //
Rasārṇava
RArṇ, 7, 90.2 ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /
RArṇ, 15, 161.1 ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrasāra
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
Tantrāloka
TĀ, 12, 3.2 tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt //
TĀ, 16, 152.1 śabdarāśirmālinī ca samastavyastato dvidhā /
TĀ, 17, 92.2 bhogān samastavyastatvabhedairante paraṃ padam //
Ānandakanda
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 4, 32.2 vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 24, 152.1 ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām /
ĀK, 2, 1, 143.1 mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /
ĀK, 2, 1, 365.1 etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /
ĀK, 2, 7, 33.2 ghanamārakasārair vā vyastair vātha samastakaiḥ //
ĀK, 2, 7, 43.2 evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam //
ĀK, 2, 8, 85.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam //
ĀK, 2, 8, 92.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 41.3, 2.0 śikhitittirihaṃsānāṃ piṇḍarasair vyastasamastāś catvāraḥ piṇḍarasāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 4.2 pradarśayeddoṣanijasvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaśca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 6.0 yathālābhamiti vyastaṃ samastaṃ vā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
Bhāvaprakāśa
BhPr, 7, 3, 151.2 etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
Mugdhāvabodhinī
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 3.2 pradarśayeddoṣajanisvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaṃ ca //
Rasakāmadhenu
RKDh, 1, 5, 96.1 bījaiḥ samastairvyastairvā bhāgottarakṛtairapi /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 9.0 sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 13.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //