Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Spandakārikānirṇaya
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Kokilasaṃdeśa
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 24.1 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
Mahābhārata
MBh, 1, 119, 38.45 āgatāḥ sma mahābhāge vyākulenāntarātmanā /
MBh, 1, 119, 38.62 tena me vyākulaṃ cittaṃ hṛdayaṃ dahyatīva ca /
MBh, 1, 187, 12.2 tataḥ sa drupado rājā harṣavyākulalocanaḥ /
MBh, 3, 15, 17.1 tato 'ham api kauravya roṣavyākulalocanaḥ /
MBh, 3, 65, 14.2 hastihastaparikliṣṭāṃ vyākulām iva padminīm //
MBh, 3, 138, 17.1 ye tu putrakṛtācchokād bhṛśaṃ vyākulacetasaḥ /
MBh, 3, 236, 4.1 tasya lajjānvitasyaiva śokavyākulacetasaḥ /
MBh, 3, 255, 44.2 tacchrutvā draupadī bhīmam uvāca vyākulendriyā /
MBh, 3, 255, 55.2 hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam //
MBh, 4, 41, 16.1 vyākulāśca diśaḥ sarvā hṛdayaṃ vyathatīva me /
MBh, 5, 34, 3.1 pāpāśaṅkī pāpam evānupaśyan pṛcchāmi tvāṃ vyākulenātmanāham /
MBh, 5, 176, 25.1 ruroda sā śokavatī bāṣpavyākulalocanā /
MBh, 5, 187, 10.1 evam uktvā yayau kanyā roṣavyākulalocanā /
MBh, 6, 43, 80.1 tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata /
MBh, 6, 80, 9.2 pravivyathur mahārāja vyākulaṃ cāpyabhūjjagat //
MBh, 6, 89, 38.2 tena tenābhyavartanta kurvanto vyākulā diśaḥ //
MBh, 7, 1, 2.1 dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ /
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 18, 36.1 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ /
MBh, 7, 29, 5.2 gāndhārān vyākulāṃścakre saubalapramukhān punaḥ //
MBh, 7, 52, 13.1 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam /
MBh, 7, 55, 14.2 abhimanyum apaśyantī śokavyākulalocanā //
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 151, 18.2 sa cāpi rūpeṇa ghaṭotkacasya śrīmattamo vyākuladīpitāsyaḥ //
MBh, 7, 167, 5.2 kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat //
MBh, 8, 4, 1.3 abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ //
MBh, 8, 4, 108.2 vyākulaṃ me manas tāta śrutvā sumahad apriyam /
MBh, 8, 17, 90.2 prādravat sahasā rājan nakulo vyākulendriyaḥ //
MBh, 8, 19, 71.2 ubhayoḥ senayor vīrair vyākulaṃ samapadyata //
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 45, 39.2 vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam //
MBh, 9, 9, 64.2 vyākule samapadyetāṃ varṣāsu saritāviva //
MBh, 9, 26, 53.1 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha /
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 9, 59, 19.1 tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt /
MBh, 9, 64, 33.1 etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ /
MBh, 11, 26, 6.3 tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā //
MBh, 12, 1, 8.1 puṇye bhāgīrathītīre śokavyākulacetasam /
MBh, 12, 6, 9.2 uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ //
MBh, 12, 7, 1.2 yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ /
MBh, 12, 54, 16.2 na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ //
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 59, 10.2 vyākulenākulaḥ sarvo bhavatīti viniścayaḥ //
MBh, 12, 142, 21.2 harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ //
MBh, 12, 180, 16.2 manasi vyākule taddhi paśyann api na paśyati //
MBh, 12, 299, 16.2 manasi vyākule cakṣuḥ paśyann api na paśyati /
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 13, 12, 10.2 cintānugatasarvātmā vyākulendriyacetanaḥ //
MBh, 13, 20, 74.2 vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu //
MBh, 14, 1, 2.1 uttīrya ca mahīpālo bāṣpavyākulalocanaḥ /
MBh, 15, 22, 9.1 ityuktā dharmarājena bāṣpavyākulalocanā /
MBh, 15, 44, 36.2 yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ //
Rāmāyaṇa
Rām, Ay, 25, 13.2 vane vyākulaśākhāgrās tena duḥkhataraṃ vanam //
Rām, Ki, 24, 41.2 pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ //
Rām, Ki, 30, 36.2 madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ //
Rām, Yu, 36, 6.2 yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ //
Rām, Yu, 36, 25.2 sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam //
Rām, Yu, 88, 37.1 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ /
Rām, Utt, 32, 14.1 bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam /
Saundarānanda
SaundĀ, 12, 12.1 praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ /
SaundĀ, 12, 42.1 vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ /
Bodhicaryāvatāra
BoCA, 2, 51.1 taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam /
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 4, 22.2 nagaravyākulāṃ yakṣakathāṃ parīkṣamāṇo nāgarikajano 'pi kutūhalena dāruvarmaṇaḥ pratīhārabhūmimagamat //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
Liṅgapurāṇa
LiPur, 1, 39, 36.1 vivādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ /
LiPur, 1, 40, 1.3 sādhayanti narāstatra tamasā vyākulendriyāḥ //
LiPur, 1, 40, 65.2 vyākulāś ca paribhrāntāstyaktvā dārān gṛhāṇi ca //
LiPur, 1, 40, 68.1 hitvā putrāṃś ca dārāṃś ca vivādavyākulendriyāḥ /
Matsyapurāṇa
MPur, 131, 15.1 hāsaśca varanārīṇāṃ cittavyākulakārakaḥ /
MPur, 142, 39.2 ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt //
MPur, 144, 6.1 dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ /
MPur, 144, 17.1 vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ /
MPur, 144, 68.1 vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu /
MPur, 144, 70.2 hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ //
MPur, 147, 3.1 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ /
MPur, 153, 86.1 vyākulo'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ /
MPur, 154, 168.2 na sa jāta iti brūṣe tena me vyākulaṃ manaḥ //
MPur, 162, 18.2 cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ //
Meghadūta
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Suśrutasaṃhitā
Su, Utt., 39, 321.2 tena vyākulacittastu mriyamāṇa ivehate //
Viṣṇupurāṇa
ViPur, 1, 12, 22.2 sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.2 taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena //
ṚtuS, Caturthaḥ sargaḥ, 19.1 bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 29.1 indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge /
Bhāratamañjarī
BhāMañj, 1, 299.1 tacchrutvā śukratanayāmuvāca vyākulaḥ kacaḥ /
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 12, 2.1 gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau /
BhāMañj, 13, 457.2 nirmaryādaṃ vilokyedaṃ vyākulo 'bhūtprajāpatiḥ //
Garuḍapurāṇa
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
Gītagovinda
GītGov, 6, 18.1 vipulapulakapāliḥ sphītasītkāram antar janitajaḍimakākuvyākulam vyāharantī /
Hitopadeśa
Hitop, 1, 3.10 ity uktvā tad anusaraṇakrameṇa vyākulaś calati /
Hitop, 3, 113.3 divāsuptaṃ sadā hanyān nidrāvyākulasainikam //
Kathāsaritsāgara
KSS, 3, 2, 95.2 kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam //
KSS, 4, 1, 91.2 buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat //
KSS, 5, 2, 100.1 jvalantīm analajvālādhūmavyākulamūrdhajām /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra sarvāṇyetāni pañcātmakasya śukraśoṇitaduṣṭiṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 10.2 tasya saṃdarśanārthāya vāsukī vyākulā sadā //
Āryāsaptaśatī
Āsapt, 2, 340.1 praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
Kokilasaṃdeśa
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 37.2 jīvaghnī vāsamaiś cihnair vyākulājīrṇasaṃcayā //
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Rasasaṃketakalikā
RSK, 3, 10.2 phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 72.2 vyākulastu tato devo dānavena tarasvinā //