Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Āryāsaptaśatī
Āyurvedadīpikā
Rasasaṃketakalikā

Buddhacarita
BCar, 13, 24.1 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
Mahābhārata
MBh, 1, 187, 12.2 tataḥ sa drupado rājā harṣavyākulalocanaḥ /
MBh, 3, 15, 17.1 tato 'ham api kauravya roṣavyākulalocanaḥ /
MBh, 3, 138, 17.1 ye tu putrakṛtācchokād bhṛśaṃ vyākulacetasaḥ /
MBh, 3, 236, 4.1 tasya lajjānvitasyaiva śokavyākulacetasaḥ /
MBh, 3, 255, 44.2 tacchrutvā draupadī bhīmam uvāca vyākulendriyā /
MBh, 3, 255, 55.2 hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam //
MBh, 5, 176, 25.1 ruroda sā śokavatī bāṣpavyākulalocanā /
MBh, 5, 187, 10.1 evam uktvā yayau kanyā roṣavyākulalocanā /
MBh, 7, 1, 2.1 dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ /
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 18, 36.1 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ /
MBh, 7, 52, 13.1 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam /
MBh, 7, 55, 14.2 abhimanyum apaśyantī śokavyākulalocanā //
MBh, 7, 151, 18.2 sa cāpi rūpeṇa ghaṭotkacasya śrīmattamo vyākuladīpitāsyaḥ //
MBh, 8, 4, 1.3 abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ //
MBh, 8, 17, 90.2 prādravat sahasā rājan nakulo vyākulendriyaḥ //
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 9, 64, 33.1 etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ /
MBh, 11, 26, 6.3 tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā //
MBh, 12, 1, 8.1 puṇye bhāgīrathītīre śokavyākulacetasam /
MBh, 12, 6, 9.2 uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ //
MBh, 12, 7, 1.2 yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ /
MBh, 12, 142, 21.2 harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ //
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 13, 12, 10.2 cintānugatasarvātmā vyākulendriyacetanaḥ //
MBh, 14, 1, 2.1 uttīrya ca mahīpālo bāṣpavyākulalocanaḥ /
MBh, 15, 22, 9.1 ityuktā dharmarājena bāṣpavyākulalocanā /
MBh, 15, 44, 36.2 yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ //
Rāmāyaṇa
Rām, Ay, 25, 13.2 vane vyākulaśākhāgrās tena duḥkhataraṃ vanam //
Rām, Ki, 24, 41.2 pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ //
Rām, Ki, 30, 36.2 madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ //
Rām, Yu, 36, 6.2 yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ //
Rām, Yu, 36, 25.2 sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam //
Rām, Yu, 88, 37.1 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ /
Rām, Utt, 32, 14.1 bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam /
Saundarānanda
SaundĀ, 12, 12.1 praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ /
Bodhicaryāvatāra
BoCA, 2, 51.1 taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam /
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
Liṅgapurāṇa
LiPur, 1, 40, 1.3 sādhayanti narāstatra tamasā vyākulendriyāḥ //
LiPur, 1, 40, 68.1 hitvā putrāṃś ca dārāṃś ca vivādavyākulendriyāḥ /
Matsyapurāṇa
MPur, 131, 15.1 hāsaśca varanārīṇāṃ cittavyākulakārakaḥ /
MPur, 142, 39.2 ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt //
MPur, 144, 70.2 hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ //
MPur, 147, 3.1 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ /
MPur, 162, 18.2 cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ //
Suśrutasaṃhitā
Su, Utt., 39, 321.2 tena vyākulacittastu mriyamāṇa ivehate //
Viṣṇupurāṇa
ViPur, 1, 12, 22.2 sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 19.1 bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā /
Bhāratamañjarī
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 12, 2.1 gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau /
Hitopadeśa
Hitop, 3, 113.3 divāsuptaṃ sadā hanyān nidrāvyākulasainikam //
Kathāsaritsāgara
KSS, 3, 2, 95.2 kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam //
KSS, 5, 2, 100.1 jvalantīm analajvālādhūmavyākulamūrdhajām /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra sarvāṇyetāni pañcātmakasya śukraśoṇitaduṣṭiṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
Āryāsaptaśatī
Āsapt, 2, 340.1 praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
Rasasaṃketakalikā
RSK, 3, 10.2 phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //