Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 10, 7.4 na cedānīmasau cireṇa vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheḥ /
ASāh, 10, 7.5 āsannaṃ tasya vyākaraṇaṃ veditavyam /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 10.5 āsanno'yaṃ bodhisattvayānikaḥ pudgalo vyākaraṇasya /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.15 nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //