Occurrences

Gopathabrāhmaṇa
Muṇḍakopaniṣad
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rājanighaṇṭu
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Gopathabrāhmaṇa
GB, 1, 1, 24, 10.0 kiṃ vai vyākaraṇam //
GB, 1, 1, 27, 24.0 etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ ca //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 5.1 tatrāparā ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti /
Āpastambadharmasūtra
ĀpDhS, 2, 8, 11.0 chandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā chandovicitir iti //
Arthaśāstra
ArthaŚ, 1, 3, 3.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chandovicitir jyotiṣam iti cāṅgāni //
Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 10, 7.4 na cedānīmasau cireṇa vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheḥ /
ASāh, 10, 7.5 āsannaṃ tasya vyākaraṇaṃ veditavyam /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 10.5 āsanno'yaṃ bodhisattvayānikaḥ pudgalo vyākaraṇasya /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.15 nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Carakasaṃhitā
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Lalitavistara
LalVis, 2, 3.2 atulabala vipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi //
LalVis, 4, 4.108 anutpattikadharmakṣāntir dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 124.7 tattvavyākaraṇena ca bodhisattvaṃ vyākṛtya punarapyāgamiṣyāma iti //
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 5, 43, 36.1 sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate /
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 244, 11.1 vyavasāyātmikā buddhir mano vyākaraṇātmakam /
MBh, 13, 17, 108.1 siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ /
MBh, 13, 90, 26.2 ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ //
MBh, 14, 36, 2.1 ekādaśaparikṣepaṃ mano vyākaraṇātmakam /
Rāmāyaṇa
Rām, Utt, 36, 42.1 asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ /
Saundarānanda
SaundĀ, 18, 21.1 tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya /
Abhidharmakośa
AbhidhKo, 5, 22.1 ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca /
Agnipurāṇa
AgniPur, 1, 16.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gatiḥ /
Divyāvadāna
Divyāv, 1, 467.0 atha bhagavāñchroṇaṃ koṭikarṇamidamavocat akālaṃ te śroṇa praśnavyākaraṇāya //
Divyāv, 1, 468.0 saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 394.1 sa ṛṣirāha nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi //
Divyāv, 18, 397.1 sa eṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyati //
Kāmasūtra
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
Kāvyālaṃkāra
KāvyAl, 6, 3.1 nāpārayitvā durgādhamamuṃ vyākaraṇārṇavam /
Kūrmapurāṇa
KūPur, 1, 11, 281.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
Laṅkāvatārasūtra
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 65, 133.1 siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ /
LiPur, 1, 86, 52.2 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Viṣṇupurāṇa
ViPur, 5, 1, 38.1 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
Viṣṇusmṛti
ViSmṛ, 83, 7.1 purāṇetihāsavyākaraṇapāragaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 164.2 śikṣā kalpo vyākaraṇaṃ chando jyotirniruktayaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 36.1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 124.1 vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
Kathāsaritsāgara
KSS, 1, 2, 69.2 kiṃca vyākaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati //
KSS, 1, 4, 22.2 sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam //
KSS, 1, 4, 25.1 tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi /
KSS, 1, 4, 92.1 varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
KSS, 1, 6, 144.2 jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 7.0 raktajānabhidhātumāha punasta dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ paṭṭakauśeye garbhavyākaraṇe //
Rājanighaṇṭu
RājNigh, Gr., 5.1 nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā /
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 90.2 niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 9, 1.2 apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi //
SDhPS, 9, 7.2 apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti //
SDhPS, 9, 25.2 na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām /
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 9, 60.1 tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam /
SDhPS, 9, 61.2 adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam //
SDhPS, 11, 248.1 trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho 'bhūt //
SDhPS, 12, 12.1 api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi //
SDhPS, 12, 16.1 sa ca gautami sarvasattvapriyadarśanastathāgato 'rhan samyaksaṃbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṣyatyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 13, 103.1 tasya ca vyākaraṇena tuṣṭā udagrā āttamanaskā bhaviṣyanti //