Occurrences

Śatapathabrāhmaṇa
Arthaśāstra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Suśrutasaṃhitā
Ayurvedarasāyana
Rasādhyāyaṭīkā
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 18.4 hotus tv eva vyākhyānam //
Arthaśāstra
ArthaŚ, 2, 25, 25.1 tasya svadeśo vyākhyānaṃ kāpiśāyanaṃ hārahūrakam iti //
Laṅkāvatārasūtra
LAS, 2, 32.2 kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃvidham //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.32 vyākhyānam eteṣāṃ vistaravibhāgaviśeṣopasaṃhāranigamanāni /
PABh zu PāśupSūtra, 1, 1, 43.33 tasmād anyad vyākhyeyam anyad vyākhyānam //
PABh zu PāśupSūtra, 2, 11, 14.0 tasmād anyānanyatvenāpi vyākhyānam aduṣṭam //
Suśrutasaṃhitā
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 33.1 tantre 'tiśayopavarṇanaṃ vyākhyānam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 18.0 tasmāt pūrvam eva vyākhyānaṃ yuktam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.3 ityādivyākhyānaṃ sampradāyato likhyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //