Occurrences

Mahābhārata
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Kokilasaṃdeśa
Sātvatatantra

Mahābhārata
MBh, 3, 201, 5.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 12, 265, 6.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
Bhāratamañjarī
BhāMañj, 1, 1235.2 dharmamācarati vyājātkathamasmadvidho janaḥ //
BhāMañj, 5, 24.1 pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām /
BhāMañj, 7, 750.3 vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ //
BhāMañj, 7, 768.2 yenābhimanyurvṛddhena vyājādbālo nipātitaḥ //
BhāMañj, 11, 10.2 vyājādasmāsu jīvatsu bhīmasenena pātitaḥ //
Kathāsaritsāgara
KSS, 1, 3, 38.2 ninyustaddarśanavyājāddvijā vindhyanivāsinīm //
KSS, 1, 4, 60.1 tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ /
KSS, 2, 2, 102.2 aṅgulīyārpaṇavyājāttasyāntikamupāyayau //
KSS, 2, 5, 180.1 āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ /
KSS, 3, 5, 97.2 mātaṅgās tanmadavyājāt saptadhaivāmucann iva //
Āryāsaptaśatī
Āsapt, 2, 465.2 kurvāṇā halikavadhūḥ praśasyate vyājato yuvabhiḥ //
Śukasaptati
Śusa, 11, 4.5 tataḥ sā jalavyājāt ghaṭamādāya vāpīṃ yayau /
Śusa, 11, 23.11 so 'pi ca māndyavyājānmāsamekaṃ sthitaḥ paścājjagāma /
Kokilasaṃdeśa
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
Sātvatatantra
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //