Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasādhyāya
Śukasaptati
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 2, 232.7 devadūtena narakaṃ yatra vyājena darśitam /
MBh, 1, 205, 29.2 na vyājena cared dharmam iti me bhavataḥ śrutam /
MBh, 3, 201, 6.1 vyājena carate dharmam arthaṃ vyājena rocate /
MBh, 3, 201, 6.1 vyājena carate dharmam arthaṃ vyājena rocate /
MBh, 3, 201, 6.2 vyājena sidhyamāneṣu dhaneṣu dvijasattama /
MBh, 12, 130, 17.2 vyājena vindan vittaṃ hi dharmāt tu parihīyate //
MBh, 12, 140, 16.1 vyājena kṛtsno vidito dharmaste parihāsyate /
MBh, 12, 265, 7.1 vyājena carato dharmam arthavyājo 'pi rocate /
MBh, 12, 265, 7.2 vyājena sidhyamāneṣu dhaneṣu kurunandana //
MBh, 18, 3, 14.1 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati /
MBh, 18, 3, 14.2 vyājenaiva tato rājan darśito narakastava //
MBh, 18, 3, 15.2 draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ //
Rāmāyaṇa
Rām, Utt, 10, 34.1 varavyājena moho 'smai dīyatām amitaprabha /
Saundarānanda
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Agnipurāṇa
AgniPur, 15, 3.2 sa vipraśāpavyājena muṣalenāharat kulam //
Amaruśataka
AmaruŚ, 1, 13.2 karṇālaṃkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam //
AmaruŚ, 1, 22.1 tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate /
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
Daśakumāracarita
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kāmasūtra
KāSū, 2, 3, 25.1 sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
Kātyāyanasmṛti
KātySmṛ, 1, 201.1 vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
KātySmṛ, 1, 586.1 ādadītārtham evaṃ tu vyājenācaritena ca /
Liṅgapurāṇa
LiPur, 1, 69, 83.1 śāpavyājena viprāṇāmupasaṃhṛtavān kulam /
Nāradasmṛti
NāSmṛ, 2, 1, 43.2 vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam //
Viṣṇupurāṇa
ViPur, 5, 15, 8.1 dhanurmahamahāyāgavyājenānīya tau vrajāt /
ViPur, 5, 37, 3.2 śāpavyājena viprāṇāmupasaṃhṛtavānkulam //
ViPur, 5, 37, 5.2 sa vipraśāpavyājena saṃjahre svakulaṃ katham /
ViPur, 6, 1, 34.1 arakṣitāro hartāraḥ śulkavyājena pārthivāḥ /
Viṣṇusmṛti
ViSmṛ, 58, 11.2 vyājenopārjitaṃ yacca tat kṛṣṇaṃ samudāhṛtam //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 6.2 manyamāno dīrghasattravyājena visasarja ha //
BhāgPur, 11, 1, 5.2 śāpavyājena viprāṇāṃ saṃjahre svakulaṃ vibhuḥ //
Garuḍapurāṇa
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
Kathāsaritsāgara
KSS, 3, 3, 57.1 vyājena putri nītā tvamanyāsaktaśca te patiḥ /
KSS, 3, 5, 41.2 tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ //
KSS, 4, 2, 115.2 satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 107.1 harir yāti harir yāti dasyuvyājena yo vadet /
KAM, 1, 169.2 vyājenāpi kṛtā rājan na darśayati bhāskarim //
Rasādhyāya
RAdhy, 1, 133.3 abhrake dviguṇe jīrṇe dhūmavyājena gacchati //
Śukasaptati
Śusa, 21, 9.4 kuṭṭinī ca mantriṇaṃ peṭāyāṃ nikṣipya tadgṛhe nyāsavyājena mumoca /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 50.1 vyājena yāpayan kālam avatīrṇaḥ svayaṃ jale /
GokPurS, 12, 68.2 yātrāvyājena tau cāpi taiḥ sākaṃ cāgatau nṛpa //
GokPurS, 12, 78.1 vyājenāpi ca kāverīsnānād ūrjavratādikāt /