Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā

Mahābhārata
MBh, 1, 189, 7.2 vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ /
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 3, 91, 27.2 mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ //
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 12, 10, 28.1 avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat /
Rāmāyaṇa
Rām, Ay, 20, 24.1 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava /
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Bodhicaryāvatāra
BoCA, 6, 28.2 viṣayavyāpṛtatvāc ca niroddhumapi nehate //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 114.1 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam /
BKŚS, 7, 46.2 ahaṃ śikṣitum ārabdhaḥ sa cāpi vyāpṛtaḥ sadā //
BKŚS, 10, 205.2 maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā //
BKŚS, 22, 119.1 svayaṃ bheṣajapeṣādivyāpṛtā kundamālikā /
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kāmasūtra
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
Viṣṇupurāṇa
ViPur, 5, 20, 70.1 kaṃso 'pi koparaktākṣaḥ prāhoccairvyāpṛtānnarān /
Yājñavalkyasmṛti
YāSmṛ, 1, 329.1 hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 50.2 aho adbhutam etan me vyāpṛtasyāpi nityadā //
BhāgPur, 3, 30, 18.1 evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ /
Bhāratamañjarī
BhāMañj, 1, 1125.1 tataḥ pṛthvīparitrāṇavyāpṛtaḥ pākaśāsanaḥ /
Kathāsaritsāgara
KSS, 5, 3, 274.1 svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
Narmamālā
KṣNarm, 1, 141.1 vyāpṛto 'pyaniśaṃ tena divireṇāpahāriṇā /