Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 28, 9.2 lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ //
Su, Sū., 35, 47.2 ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Utt., 64, 80.1 grāsaṃ tu yatpiṇḍavyāmiśram //