Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Abhidharmakośa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Ayurvedarasāyana
Mṛgendraṭīkā
Āyurvedadīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
Aitareyabrāhmaṇa
AB, 8, 8, 12.0 somapīthasya caiṣā surāpīthasya ca vyāvṛttiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 28.0 avyāvṛttiṃ yajñāṅgair avyavāyaṃ cecchet //
Kāṭhakasaṃhitā
KS, 11, 1, 52.0 cakṣuṣor vyāvṛttyai //
KS, 19, 2, 10.0 pāpavasīyasasya vyāvṛttyai //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 36.0 nānā yajataḥ pāpavasīyasasya vyāvṛttyai //
MS, 1, 10, 18, 22.0 athātra prācīnāvītena bhavyaṃ vyāvṛttyai //
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 7, 4, 1.28 somaṃ vicinvanti pāpavasīyasasya vyāvṛttyai /
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 6.7 saṃmṛśati vyāvṛttyai /
TB, 2, 1, 4, 3.2 atho vyāvṛttyai /
TB, 2, 1, 8, 2.2 pāpavasyasasya vyāvṛttyai /
Taittirīyasaṃhitā
TS, 5, 1, 2, 27.1 pāpavasyasasya vyāvṛttyai //
TS, 5, 1, 6, 48.1 vyāvṛttyai //
TS, 5, 1, 7, 50.1 vyāvṛttyai //
TS, 6, 1, 1, 50.0 anulomaṃ yajuṣā vyāvṛttyai //
TS, 6, 1, 1, 66.0 apatūlayā hi manuṣyā āñjate vyāvṛttyai //
TS, 6, 1, 3, 5.4 pṛthvī bhavati rajjūnāṃ vyāvṛttyai /
TS, 6, 2, 10, 67.0 antarvartān karoti vyāvṛttyai //
TS, 6, 3, 6, 3.3 akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai /
TS, 6, 3, 9, 2.2 pārśvata āchyati madhyato hi manuṣyā āchyanti tiraścīnam āchyaty anūcīnaṃ hi manuṣyā āchyanti vyāvṛttyai /
TS, 6, 4, 3, 42.0 yady atirātro yajur vadan prapadyate yajñakratūnāṃ vyāvṛttyai //
Taittirīyāraṇyaka
TĀ, 5, 3, 4.3 yajuṣā bilaṃ karoti vyāvṛttyai /
TĀ, 5, 3, 9.7 yajuṣā vyāvṛttyai /
TĀ, 5, 4, 10.6 antarikṣasyāntardhir asīty āha vyāvṛttyai /
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 7.0 ṛtuvyāvṛttau sūyavasa āvṛttimukha āvṛttimukhe vā //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
Abhidharmakośa
AbhidhKo, 5, 2.2 antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 27.2 apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ //
Kāmasūtra
KāSū, 2, 7, 21.2 aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 18.2 vyāvṛttikāraṇocchedī naro yoṣitsu sidhyati //
Kātyāyanasmṛti
KātySmṛ, 1, 339.2 mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.2 ity anyasāmyavyāvṛtter iyaṃ sā niyamopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 162.2 arthārjanāder vyāvṛttir darśiteha gatāyuṣā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.1 prasiddhahetuvyāvṛttyā yat kiṃcit kāraṇāntaram /
Kāvyālaṃkāra
KāvyAl, 5, 25.2 iti dvayaikānugatir vyāvṛttir lakṣmasādhutā //
Laṅkāvatārasūtra
LAS, 2, 132.71 atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 166.0 tatra lakṣyamāṇasya saṅgasyātyantavyāvṛttir asaṅgitvam //
Saṃvitsiddhi
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
Suśrutasaṃhitā
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.1 mātraśabdo viśeṣārtho 'viśeṣavyāvṛttyarthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 5.2 ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 5.0 ityādyuktānāṃ madhurāmlakaṭupākānāṃ vyāvṛttyartham āha pariṇāmānte āhārapariṇāmānte //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 5.0 tulyabalatvena rāgadveṣayoḥ kramikatayā ekasminnāśraye viṣayavyāvṛttau na kaściddoṣo bhavadbhirudbhāvitasya sahānavasthānasyeṣṭatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 2.0 tuśabdaḥ pūrvapakṣavyāvṛttau //
ĀVDīp zu Ca, Sū., 27, 177.2, 2.0 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 3.0 vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ //
RRSṬīkā zu RRS, 8, 76, 3.0 etena kṛtrimanirvyūḍhamahābījādivyāvṛttiḥ kṛtā //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 144.1 na ca me cittavyāvṛttirabhūt //