Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 18, 4.0 babhūva paitṛkayacchānte vyāhṛtiḥ //
VaikhGS, 1, 19, 5.0 iṣṭebhya ityādi daśānte vyāhṛtirityṛddhiḥ //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 8.0 oṃ bhūrbhuvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 12.0 oṃ bhūḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 17, 2.0 puṇyāhaṃ vācayitvājyena vyāhṛtīr hutvā bāndhavaiḥ saha dhāma bhuñjīta //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 17, 12.0 bhūmiyajñadaivatyādayo vyāhṛtyantā ijyante //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //