Occurrences
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Taittirīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Atharvaprāyaścittāni
AVPr, 6, 1, 19.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 7.2 pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.1 indhāno akro vidatheṣu dīdyat /
Ṛgveda
ṚV, 1, 40, 6.1 tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam /
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 64, 6.1 pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ /
ṚV, 1, 85, 1.2 rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ //
ṚV, 1, 89, 7.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
ṚV, 1, 92, 5.2 svaruṃ na peśo vidatheṣv añjañcitraṃ divo duhitā bhānum aśret //
ṚV, 1, 143, 7.2 indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam //
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 159, 1.1 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā /
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 166, 7.1 pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ /
ṚV, 1, 167, 6.1 āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām /
ṚV, 2, 27, 12.2 sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ //
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 3, 26, 6.2 pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ //
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 54, 2.2 yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ //
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 4, 6, 2.1 amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ /
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 36, 5.2 vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ //
ṚV, 5, 3, 6.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān //
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 7, 57, 2.2 asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ //
ṚV, 7, 73, 2.2 aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān //
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 8, 11, 2.1 tvam asi praśasyo vidatheṣu sahantya /
ṚV, 9, 97, 56.2 drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti //
ṚV, 10, 91, 9.1 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ /
ṚV, 10, 110, 7.2 pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā //
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 2.2 taṃ vāṃ ratiṃ vidatheṣu viprā rebhanto dasrāv agaman manasyum //
ṚVKh, 1, 3, 7.2 brāhmaṇyakratū vidatheṣu śakrā dhattaṃ tayos tanayaṃ tokam agryam //
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /