Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 18.1 ātmano vedavidyā ca īśvareṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, 1, 19.1 tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye /
SkPur (Rkh), Revākhaṇḍa, 11, 61.2 japa pañcākṣarīṃ vidyāṃ vraja sthānaṃ ca vāñchitam //
SkPur (Rkh), Revākhaṇḍa, 60, 78.2 vidyāśakaṭadānena sarveṣām abhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 68, 5.1 pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 9.2 dhanadasya tu yastīrthe vidyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 72, 6.1 athavā prāpsyate tāta vidyādānasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 73, 23.1 nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 23.2 vidyādānena caikena akṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 83, 116.2 kuśalo jāyate putro guṇavidyādhanarddhimān //
SkPur (Rkh), Revākhaṇḍa, 98, 30.2 vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam //
SkPur (Rkh), Revākhaṇḍa, 103, 9.3 vidyāvinayasampanne padmapatranibhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 75.1 vidyārthī labhate vidyāṃ dhanārthī labhate dhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 75.1 vidyārthī labhate vidyāṃ dhanārthī labhate dhanam /
SkPur (Rkh), Revākhaṇḍa, 112, 5.2 vedavidyāvratasnātaṃ sarvaśāstraviśāradam //
SkPur (Rkh), Revākhaṇḍa, 112, 7.1 tathābhilaṣitaḥ putraḥ sarvavidyāviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 12.1 vedavidyā vratasnātaḥ sarvaśāstraviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 16.2 na mantro na ca saṃskāro na vidyāparisevanam //
SkPur (Rkh), Revākhaṇḍa, 122, 17.1 na śabdavidyāsamayo devatābhyarcanāni ca /
SkPur (Rkh), Revākhaṇḍa, 129, 13.1 vidyāsthānāni sarvāṇi vetti vedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 6.2 vidyādānasya mahataḥ śrāvitasya sutasya ca //
SkPur (Rkh), Revākhaṇḍa, 133, 20.1 vedavidyāvratasnātān sarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 136, 24.1 vedavidyāśrayo dhīmāñjāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 148, 19.1 vedavidyāvratasnātaṃ sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 171, 22.1 vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 36.1 vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 35.2 vidyāmayaṃ dīpayutamandhakāra ivālayam //
SkPur (Rkh), Revākhaṇḍa, 192, 49.1 nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 52.1 tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān /
SkPur (Rkh), Revākhaṇḍa, 193, 10.1 samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 7.2 vidyā vijñānamāstikyaṃ sarvaṃ tasminpratiṣṭhitam //
SkPur (Rkh), Revākhaṇḍa, 209, 15.2 vidyārthinamanuprāptaṃ viddhi māṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 15.3 dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 209, 16.3 dānānāṃ paramaṃ dānaṃ kathaṃ vidyā ca dīyate //
SkPur (Rkh), Revākhaṇḍa, 209, 17.1 guruśuśrūṣayā vidyā puṣkalena dhanena vā /
SkPur (Rkh), Revākhaṇḍa, 209, 17.2 athavā vidyayā vidyā bhavatīha phalapradā //
SkPur (Rkh), Revākhaṇḍa, 209, 17.2 athavā vidyayā vidyā bhavatīha phalapradā //
SkPur (Rkh), Revākhaṇḍa, 209, 54.1 janitā copanetā ca yastu vidyāṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 209, 184.1 dhanadhānyasamāyukto vedavidyāsamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 5.2 vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 13.1 vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca /
SkPur (Rkh), Revākhaṇḍa, 227, 30.1 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute /