Occurrences

Tantrasāra

Tantrasāra
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 4, 6.2 vaiṣṇavādyāḥ samastās te vidyārāgeṇa rañjitāḥ /
TantraS, 7, 16.0 tad yathā niyatiḥ rāgo 'śuddhavidyā kālaḥ kalā ceti //
TantraS, 7, 19.0 vidyātattvād īśvaratattvaṃ śatakoṭidhā //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 8, 47.0 tasmāt buddhipratibimbito bhāvo vidyayā vivicyate //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 60.0 kramaś ca vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate ityādi //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
TantraS, 10, 5.0 pumādimāyānte vidyā vedyatirobhāve saṃvidādhikyāt //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //