Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 117.1 yajñavidyā mahāvidyā guhyavidyā ca śobhane /
ViPur, 1, 9, 117.1 yajñavidyā mahāvidyā guhyavidyā ca śobhane /
ViPur, 1, 17, 28.3 jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ //
ViPur, 1, 19, 40.1 vidyābuddhir avidyāyām ajñānāt tāta jāyate /
ViPur, 1, 19, 41.1 tat karma yanna bandhāya sā vidyā yā vimuktaye /
ViPur, 1, 19, 41.2 āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam //
ViPur, 1, 19, 70.1 vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte /
ViPur, 1, 20, 11.1 karālasaumyarūpātman vidyāvidyāmayācyuta /
ViPur, 1, 22, 72.2 vidyāmayaṃ tu tajjñānam avidyācarmasaṃsthitam //
ViPur, 1, 22, 73.3 vidyāvidye ca maitreya sarvam etat samāśritam //
ViPur, 1, 22, 76.1 yā vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 79.2 ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ //
ViPur, 2, 6, 51.1 vidyāvidyeti maitreya jñānamevopadhāraya //
ViPur, 3, 6, 27.2 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
ViPur, 3, 6, 28.2 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ //
ViPur, 3, 10, 12.2 yathoktaṃ vidhimāśritya kuryādvidyāparigraham //
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 12, 35.2 vidyābhijanavṛddhānāṃ yāti lokānanuttamān //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 5, 34.1 prāyeṇaite ātmavidyāśrayiṇo bhūpālā bhavanti //
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 5, 10, 27.2 vidyācatuṣṭayaṃ caitadvārtāmatra śṛṇuṣva me //
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 10, 30.1 vidyayā yo yayā yuktastasya sā daivataṃ mahat /
ViPur, 5, 17, 14.2 yogī māyāmameyāya tasmai vidyātmane namaḥ //
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
ViPur, 5, 33, 11.1 taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā /
ViPur, 5, 33, 36.2 nagnā daiteyavidyābhūtkoṭavī purato hareḥ //
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
ViPur, 6, 5, 78.2 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti //
ViPur, 6, 6, 9.2 keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ //
ViPur, 6, 6, 12.2 brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā //