Occurrences

Chāndogyopaniṣad
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Amṛtabindūpaniṣat
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Pañcārthabhāṣya
Mṛgendraṭīkā
Śivasūtravārtika

Chāndogyopaniṣad
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
Āpastambadharmasūtra
ĀpDhS, 2, 21, 4.0 sarveṣām anūtsargo vidyāyāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 15.0 sa eṣa trayyai vidyāyā ātmā //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 1.2 paramaṃ brahma vidyāyā ulkāvān nānyathotsajet //
Mahābhārata
MBh, 1, 2, 106.16 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā /
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 33.2 alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti //
BKŚS, 17, 126.1 tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 8.2 vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ //
LiPur, 2, 52, 2.1 viniyogaṃ vadasvāsyā vidyāyā romaharṣaṇa /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 1.0 naca vidyāyā buddheścaikārthaviniyogitvaṃ bhinnaviṣayatvāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 1.0 vidyāyāḥ prāksamākhyātarūpāyāḥ śaṃkarecchayā //
ŚSūtraV zu ŚSūtra, 3, 7.1, 4.0 bhavet sahajavidyāyā jayo lābho yoginaḥ //