Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Rasādhyāyaṭīkā
Śukasaptati
Haribhaktivilāsa

Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
Mahābhārata
MBh, 1, 38, 37.4 vijñātaviṣavidyo 'haṃ brāhmaṇo lokapūjitaḥ /
MBh, 1, 60, 18.1 dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā /
MBh, 1, 72, 5.1 sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi /
MBh, 1, 138, 21.1 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ /
MBh, 3, 69, 28.2 nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati //
MBh, 3, 198, 46.2 api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 5, 47, 94.2 janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ //
MBh, 7, 101, 56.2 tapasvī kṛtavidyaśca prekṣitenāpi nirdahet //
MBh, 8, 16, 2.1 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ /
MBh, 8, 48, 8.2 icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ //
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 217, 18.1 mahāvidyo 'lpavidyaśca balavān durbalaśca yaḥ /
MBh, 12, 217, 18.1 mahāvidyo 'lpavidyaśca balavān durbalaśca yaḥ /
MBh, 12, 306, 50.1 tathā vedyam avedyaṃ ca vedavidyo na vindati /
MBh, 13, 17, 106.2 kūlahārī kūlakartā bahuvidyo bahupradaḥ //
MBh, 13, 24, 19.2 brāhmaṇaḥ sarvavidyo 'pi rājannārhati ketanam //
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
Manusmṛti
ManuS, 11, 36.1 na vai kanyā na yuvatir nālpavidyo na bāliśaḥ /
Rāmāyaṇa
Rām, Bā, 19, 7.1 bālo hy akṛtavidyaś ca na ca vetti balābalam /
Rām, Bā, 40, 2.1 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā /
Rām, Bā, 50, 17.2 dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ //
Rām, Utt, 54, 17.1 śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane /
Rām, Utt, 70, 14.2 mūḍhaścākṛtividyaśca na śuśrūṣati pūrvajān //
Saundarānanda
SaundĀ, 5, 31.1 yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena /
Śvetāśvataropaniṣad
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 16.1 sa viśvakṛd viśvavid ātmayonir jñaḥ kālakāro guṇī sarvavidyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 47.1 siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ /
BKŚS, 23, 116.1 ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ /
BKŚS, 23, 117.1 abhyastabahuvidyaś ca nirviparyāyamānasaḥ /
Kāmasūtra
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair vā gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
KāSū, 1, 4, 17.1 ekadeśavidyastu krīḍanako viśvāsyaśca vidūṣakaḥ /
Liṅgapurāṇa
LiPur, 1, 98, 108.2 pāvanaḥ purujicchakras trividyo naravāhanaḥ //
LiPur, 2, 5, 87.1 athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā /
Matsyapurāṇa
MPur, 11, 62.2 ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ //
MPur, 26, 5.1 sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi /
Suśrutasaṃhitā
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Viṣṇupurāṇa
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
Kathāsaritsāgara
KSS, 5, 1, 73.1 tatrādhigatavidyaśca kālenāham ihāgamam /
KSS, 5, 2, 119.1 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
KSS, 5, 2, 261.2 ityuktvā dattavidyo 'sau tayor dyām udyayau guruḥ //
KSS, 5, 3, 196.1 tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave /
KSS, 6, 1, 165.2 adhītavidyo 'pyānāthyāt svamārgaṃ tyaktavān aham //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 7.0 ākāśe siddharasavidyaśca bhavati //
Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Haribhaktivilāsa
HBhVil, 4, 359.2 avidyo vā savidyo vā gurur eva janārdanaḥ /