Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Bhāratamañjarī
Kathāsaritsāgara

Ṛgveda
ṚV, 10, 102, 11.1 parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan /
Carakasaṃhitā
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Mahābhārata
MBh, 1, 123, 44.1 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam /
MBh, 1, 129, 1.2 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam /
MBh, 1, 129, 18.12 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam /
MBh, 2, 59, 9.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ sadaiva //
MBh, 3, 252, 3.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra //
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
Bhāratamañjarī
BhāMañj, 1, 429.1 tataḥ kālena samprāptavidyaṃ śastrāstrakovidam /
Kathāsaritsāgara
KSS, 1, 7, 60.1 kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā /