Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Ṛgveda
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 7.1 yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 17.1 ato 'nyathā kartapatyam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 21, 1.0 tasmā agreṇāgnīdhram iḍasaṃvarte carmakartaṃ vyavāsyati //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 139, 20.0 yat pade antarāvānyād yathā kartaṃ patet tādṛk tat //
Kauṣītakibrāhmaṇa
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 11, 4, 6.0 tad akartaskandyaṃ lohasya rūpaṃ svargyam //
KauṣB, 11, 4, 10.0 tad yathā vaṃśena vā matyena vā kartaṃ saṃkrāmed evaṃ tat //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 7.1 brāhmaṇaś ca śūdraś ca carmakarte vyāyacchete /
Taittirīyasaṃhitā
TS, 6, 2, 6, 8.0 panthāṃ vādhisparśayet kartaṃ vā //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 3.0 kartapatyam anāyuṣyaṃ ca //
Ṛgveda
ṚV, 1, 121, 13.2 prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn //
ṚV, 2, 29, 6.2 trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ //
ṚV, 9, 73, 8.2 vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān //
ṚV, 9, 73, 9.2 dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
BhāgPur, 11, 5, 41.2 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam //