Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 85.2 vidārī vātapittaghnī mūtralā svāduśītalā //
AHS, Sū., 10, 24.1 madhūkaṃ madhukaṃ bimbī vidārī śrāvaṇīyugam /
AHS, Sū., 15, 10.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
AHS, Nidānasthāna, 10, 34.1 vidārīkandavad vṛttā kaṭhinā ca vidārikā /
AHS, Nidānasthāna, 10, 35.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
AHS, Cikitsitasthāna, 1, 134.2 kapitthamātuluṅgāmlavidārīlodhradāḍimaiḥ //
AHS, Cikitsitasthāna, 3, 26.2 phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ //
AHS, Cikitsitasthāna, 3, 38.2 medāṃ vidārīṃ kākolīṃ svayaṅguptāphalaṃ balām //
AHS, Cikitsitasthāna, 3, 97.1 kṣīradhātrīvidārīkṣuchāgamāṃsarasānvitam /
AHS, Cikitsitasthāna, 3, 108.1 dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt /
AHS, Cikitsitasthāna, 3, 153.1 tilvakasya kaṣāyeṇa vidārīsvarasena ca /
AHS, Cikitsitasthāna, 3, 155.1 vidārībhiḥ kadambair vā tālasasyaiśca sādhitam /
AHS, Cikitsitasthāna, 5, 4.1 drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān /
AHS, Cikitsitasthāna, 5, 41.1 balāvidārigandhābhyāṃ vidāryā madhukena ca /
AHS, Cikitsitasthāna, 5, 68.2 punarnavākṛṣṇagandhābalāvīrāvidāribhiḥ //
AHS, Cikitsitasthāna, 5, 79.2 vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasīphalam //
AHS, Cikitsitasthāna, 11, 6.1 pibed varīṃ gokṣurakaṃ vidārīṃ sakaserukām /
AHS, Cikitsitasthāna, 11, 22.2 darbho vidārī vārāhī śālimūlaṃ trikaṇṭakaḥ //
AHS, Cikitsitasthāna, 13, 3.2 vidārīvargasiddhena traivṛtenaiva ropayet //
AHS, Cikitsitasthāna, 13, 16.1 drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī /
AHS, Cikitsitasthāna, 16, 41.2 āragvadhaṃ rasenekṣor vidāryāmalakasya vā //
AHS, Kalpasiddhisthāna, 2, 10.2 ajagandhā tavakṣīrī vidārī śarkarā trivṛt //
AHS, Kalpasiddhisthāna, 4, 13.2 jīvantimedarddhivarīvidārīvīrādvikākolikaserukābhiḥ //
AHS, Kalpasiddhisthāna, 4, 25.2 payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām //
AHS, Kalpasiddhisthāna, 4, 46.2 tad vidārīkaṇāyaṣṭīśatāhvāphalakalkavat //
AHS, Utt., 7, 28.1 tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ /
AHS, Utt., 11, 31.1 siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ /
AHS, Utt., 17, 25.2 pippalī sarvajaṃ śūlaṃ vidārī kucikarṇakaḥ //
AHS, Utt., 22, 25.1 tato vidāriyaṣṭyāhvaśṛṅgāṭakakaserubhiḥ /
AHS, Utt., 24, 52.2 śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ //
AHS, Utt., 31, 16.2 vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe //
AHS, Utt., 31, 16.2 vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe //
AHS, Utt., 39, 35.1 vidārī vṛṣamūlaṃ ca tad aikadhyaṃ palonmitam /
AHS, Utt., 39, 60.1 tadvad vidāryatibalābalāmadhukavāyasīḥ /
AHS, Utt., 40, 12.2 śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca //
AHS, Utt., 40, 16.2 dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam //
AHS, Utt., 40, 18.1 drākṣāṃ vidārīṃ kharjūraṃ madhukāni śatāvarīm /
AHS, Utt., 40, 21.2 vidārīpippalīśālipriyālekṣurakād rajaḥ //
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /