Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Rasaratnākara
Gūḍhārthadīpikā

Carakasaṃhitā
Ca, Cik., 1, 4, 16.1 triphalākaṇṭakāryoś ca vidāryāścandanasya ca /
Ca, Cik., 2, 2, 6.1 śatāvaryā vidāryāśca drākṣākharjūrayor api /
Ca, Cik., 2, 3, 14.1 śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe /
Ca, Cik., 2, 4, 23.2 śarkarāyā vidāryāśca cūrṇamikṣurakasya ca //
Ca, Cik., 2, 4, 25.2 prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca //
Ca, Cik., 2, 4, 28.1 śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 12.2 śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca //
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
Kāmasūtra
KāSū, 7, 1, 4.3 tathā vidāryāḥ kṣīrikāyāḥ svayaṃguptāyāś ca kṣīreṇa pānam /
Kūrmapurāṇa
KūPur, 2, 20, 38.2 vidāryāśca bharaṇḍāśca śrāddhakāle pradāpayet //
Suśrutasaṃhitā
Su, Cik., 2, 65.1 śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā /
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Rasaratnākara
RRĀ, R.kh., 9, 38.1 śatāvarī vidāryāśca mūlakvāthe ca traiphale /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.2 pākaḥ phalāmbudaśamūlarasena vāyau pitte tu śītamadhurais triphalairvidāryāḥ /