Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Sāṃkhyatattvakaumudī
Hitopadeśa
Rasaratnasamuccaya
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
Aitareyabrāhmaṇa
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
Kauśikasūtra
KauśS, 9, 6, 15.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr agnaye svāhā /
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
Kāṭhakasaṃhitā
KS, 20, 3, 17.0 saṃvatsarasyaiva vidhām anuvidhīyate //
KS, 20, 12, 30.0 arkyasya vā eṣā vidhām anuvidhīyate //
KS, 21, 1, 55.0 arkyasya vā eṣā vidhām anuvidhīyate //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 1, 20.1 sajūr vidhābhiḥ //
MS, 2, 8, 1, 26.1 sajūr vidhābhiḥ //
MS, 2, 8, 1, 29.1 sajūr vidhābhiḥ //
MS, 2, 8, 1, 32.1 sajūr vidhābhiḥ //
MS, 2, 8, 1, 35.1 sajūr vidhābhiḥ //
MS, 3, 2, 10, 26.0 arkasya vā eṣa vidhām anuvidhīyate //
Taittirīyasaṃhitā
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
Taittirīyopaniṣad
TU, 3, 10, 1.3 tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 1.1 iṣṭividho vā anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 1.1 iṣṭividho vā anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 4.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr indrāgnibhyāṃ svāhā /
ĀśvGS, 2, 2, 4.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr dyāvāpṛthivībhyāṃ svāhetyāhitāgner āgrayaṇasthālīpākaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 8.3 devānāṃ vai vidhām anu manuṣyāḥ /
ŚBM, 10, 2, 3, 6.1 taddhaike uttarā vidhā vidhāsyanta etāṃś ca prakramān etaṃ ca vyāmam anuvardhayanti yonim anuvardhayāma iti /
ŚBM, 10, 2, 3, 11.1 athāgner vidhāḥ /
ŚBM, 10, 2, 4, 3.3 tasya raśmayaḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 4, 8.9 iti nu vidhānām //
ŚBM, 10, 2, 6, 1.8 tāḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 6, 1.9 saṃvatsara evaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 2.3 saṃvatsara eva saptamī vidhā /
ŚBM, 10, 2, 6, 2.5 tasya raśmayaḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 6, 2.6 maṇḍalam evaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 2, 6, 3.3 maṇḍalam eva saptamī vidhā //
ŚBM, 10, 2, 6, 10.2 yān amūn ekaśatam udbāhūn puruṣān mimīte sa vidhaikaśatavidhaḥ /
ŚBM, 10, 2, 6, 10.5 agnir eva saptamī vidhā //
ŚBM, 10, 2, 6, 11.2 yāḥ pañcāśat prathamā iṣṭakā yāś cottamās tāḥ śataṃ vidhā /
ŚBM, 10, 2, 6, 11.3 atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 12.2 yāni pañcāśat prathamāni yajūṃṣi yāni cottamāni tāḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 14.5 tāḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 6, 14.6 ātmaivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 16.2 teṣām pañca vidhā annam pānaṃ śrīr jyotir amṛtam /
ŚBM, 10, 5, 4, 12.9 sa tasya triṃśad ātman vidhāḥ pratiṣṭhāyāṃ dve śīrṣan dve /
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
Arthaśāstra
ArthaŚ, 2, 15, 50.1 hastyaśvayos tadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 42.0 saṅkhyāyā vidhārthe dhā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.1 saṃkṣepato hi śāstrārthasya catasro vidhāḥ /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.7 katamās tā vidhā iti /
Hitopadeśa
Hitop, 1, 186.11 sthale gacchato 'sya kā vidhā /
Rasaratnasamuccaya
RRS, 16, 150.2 tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā //
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //