Occurrences

Aitareya-Āraṇyaka
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Hitopadeśa

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
Taittirīyasaṃhitā
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 1.9 saṃvatsara evaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 2.3 saṃvatsara eva saptamī vidhā /
ŚBM, 10, 2, 6, 2.6 maṇḍalam evaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 3.3 maṇḍalam eva saptamī vidhā //
ŚBM, 10, 2, 6, 10.5 agnir eva saptamī vidhā //
ŚBM, 10, 2, 6, 11.2 yāḥ pañcāśat prathamā iṣṭakā yāś cottamās tāḥ śataṃ vidhā /
ŚBM, 10, 2, 6, 11.3 atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 14.6 ātmaivaikaśatatamī vidhā /
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
Hitopadeśa
Hitop, 1, 186.11 sthale gacchato 'sya kā vidhā /