Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Mugdhāvabodhinī

Mahābhārata
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 199, 9.18 ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi /
MBh, 1, 199, 25.9 keśavo yadi manyeta tat kartavyam asaṃśayam /
MBh, 1, 203, 9.2 muhūrtam iva saṃcintya kartavyasya viniścayam //
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
MBh, 5, 27, 13.2 na kartavyaṃ vidyate tatra kiṃcid anyatra vai indriyaprīṇanārthāt //
MBh, 6, 55, 70.2 kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt //
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 9, 56, 47.2 nābhyamanyata kartavyaṃ putreṇābhyāhatastava //
MBh, 11, 9, 14.2 śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire //
MBh, 12, 258, 67.2 apriye caiva kartavye cirakārī praśasyate //
Rāmāyaṇa
Rām, Su, 62, 15.2 tathāsmi kartā kartavye bhavadbhiḥ paravān aham //
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 63.2 tato vijñāpayiṣyāmi kartavye tu bhavān prabhuḥ //
BKŚS, 12, 1.1 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe /
BKŚS, 14, 63.2 kalpitāhārakartavyā phalamūlajalānilaiḥ //
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 20, 203.2 aham eva hi kartavye kartavye buddhivān iti //
BKŚS, 22, 144.2 niragāt tyaktakartavyā javanā janatā purāt //
Kumārasaṃbhava
KumSaṃ, 2, 62.2 manasy āhitakartavyās te 'pi pratiyayur divam //
Liṅgapurāṇa
LiPur, 1, 73, 21.1 bāhye cābhyantare caiva manye kartavyamīśvaram /
Matsyapurāṇa
MPur, 135, 59.2 kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva //
MPur, 153, 2.1 daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata /
MPur, 153, 122.2 kimanantaramatrāsti kartavyasyāvaśeṣitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 32.2, 1.10 tasya karaṇasya kāryaṃ kartavyaṃ daśadhā daśaprakāram /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 25.2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate //
Bhāratamañjarī
BhāMañj, 8, 29.2 kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām //
Kathāsaritsāgara
KSS, 1, 7, 65.2 sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau //
KSS, 2, 5, 76.2 kartavyaniścalo mūḍho guhaseno babhūva saḥ //
KSS, 3, 1, 106.2 tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam //
KSS, 3, 1, 111.2 gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ //
KSS, 3, 2, 6.2 kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ //
KSS, 3, 6, 220.2 utthāya dinakartavyaṃ vatseśo niravartayat //
KSS, 5, 1, 46.2 utthāya dinakartavyaṃ sa cakāra mahīpatiḥ //
KSS, 5, 1, 89.1 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Tantrasāra
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 3, 176.2 saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam //
TĀ, 26, 30.1 kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
Mugdhāvabodhinī
MuA zu RHT, 5, 3.2, 1.0 jāraṇāyāṃ prathamaṃ kartavyamāha bījānāmityādi //
MuA zu RHT, 5, 33.2, 1.0 garbhadrutau satyāṃ kartavyamāha itītyādi //