Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Āyurvedadīpikā

Mahābhārata
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
MBh, 12, 258, 67.2 apriye caiva kartavye cirakārī praśasyate //
Rāmāyaṇa
Rām, Su, 62, 15.2 tathāsmi kartā kartavye bhavadbhiḥ paravān aham //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 63.2 tato vijñāpayiṣyāmi kartavye tu bhavān prabhuḥ //
BKŚS, 20, 203.2 aham eva hi kartavye kartavye buddhivān iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //