Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Mugdhāvabodhinī

Mahābhārata
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 199, 9.18 ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi /
MBh, 1, 199, 25.9 keśavo yadi manyeta tat kartavyam asaṃśayam /
MBh, 6, 55, 70.2 kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt //
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 9, 56, 47.2 nābhyamanyata kartavyaṃ putreṇābhyāhatastava //
MBh, 11, 9, 14.2 śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire //
Liṅgapurāṇa
LiPur, 1, 73, 21.1 bāhye cābhyantare caiva manye kartavyamīśvaram /
Matsyapurāṇa
MPur, 135, 59.2 kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva //
MPur, 153, 2.1 daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 25.2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate //
Kathāsaritsāgara
KSS, 3, 6, 220.2 utthāya dinakartavyaṃ vatseśo niravartayat //
KSS, 5, 1, 46.2 utthāya dinakartavyaṃ sa cakāra mahīpatiḥ //
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
Parāśarasmṛtiṭīkā
Tantrāloka
TĀ, 3, 176.2 saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam //
Mugdhāvabodhinī
MuA zu RHT, 5, 3.2, 1.0 jāraṇāyāṃ prathamaṃ kartavyamāha bījānāmityādi //
MuA zu RHT, 5, 33.2, 1.0 garbhadrutau satyāṃ kartavyamāha itītyādi //