Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 17, 46.1 nidhāya darbhānvidhivaddakṣiṇāgrān prayatnataḥ /
MPur, 17, 48.2 pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā //
MPur, 24, 55.2 pālayāmāsa sa mahīmīje ca vidhivanmakhaiḥ //
MPur, 26, 5.2 gṛhāṇa pāṇiṃ vidhivanmama mantrapuraskṛtam //
MPur, 35, 13.2 agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ //
MPur, 43, 2.1 pūjayāmāsa nṛpatirvidhivaccātha śaunakam /
MPur, 50, 18.1 hutvāgniṃ vidhivat samyakpavitrīkṛtabhojanā /
MPur, 52, 20.1 vratopavāsair vidhivacchraddhayā ca vimatsaraḥ /
MPur, 54, 7.2 pādādi kuryādvidhivadviṣṇunāmānukīrtanam //
MPur, 54, 29.1 iti nakṣatrapuruṣamupāsya vidhivatsvayam /
MPur, 57, 18.1 evaṃ saṃvatsaraṃ yāvadupāsya vidhivannaraḥ /
MPur, 58, 32.1 grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca /
MPur, 58, 32.2 marudbhyo lokapālebhyo vidhivadviśvakarmaṇe //
MPur, 60, 27.1 śivamabhyarcya vidhivatsaubhāgyāṣṭakamagrataḥ /
MPur, 60, 32.2 kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ //
MPur, 60, 40.2 evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ //
MPur, 62, 16.1 evaṃ sampūjya vidhivadagrataḥ padmamālikhet /
MPur, 63, 12.2 evaṃ sampūjya vidhivaddvijadāmpatyam arcayet /
MPur, 64, 12.1 evaṃ sampūjya vidhivadagrataḥ śivayoḥ punaḥ /
MPur, 65, 6.1 ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ /
MPur, 68, 20.1 vipreṇa vedaviduṣā vidhivaddarbhapāṇinā /
MPur, 69, 35.1 upāsya saṃdhyāṃ vidhivatkṛtvā ca pitṛtarpaṇam /
MPur, 76, 5.1 tāmapyupoṣya vidhivadanenaiva krameṇa tu /
MPur, 81, 4.3 śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani //
MPur, 95, 23.2 tilāḥ kṛṣṇāśca vidhivatprāśanaṃ kramaśaḥ smṛtam /
MPur, 99, 17.2 guruṃ sampūjya vidhivadvastrālaṃkārabhūṣaṇaiḥ //
MPur, 102, 26.1 tataścācamya vidhivadālikhetpadmamagrataḥ /
MPur, 120, 44.2 pratyūṣakāle vidhivatsnātaḥ sa prayatendriyaḥ //
MPur, 154, 123.1 munistu pratijagrāha tamarghaṃ vidhivattadā /
MPur, 154, 194.2 tathā vidheyaṃ vidhivattvayā śailendrasattama /
MPur, 154, 318.1 sā tu tānvidhivatpūjyānpūjayitvā vidhānataḥ /
MPur, 168, 14.2 jale krīḍaṃśca vidhivanmodate sarvalokakṛt //