Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 30.1 dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 21, 61.2 dānaṃ ca vidhivad dattvā yathāśaktyā dvijottame //
SkPur (Rkh), Revākhaṇḍa, 26, 160.1 dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 10.1 vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama /
SkPur (Rkh), Revākhaṇḍa, 31, 5.2 yatphalaṃ sarvayajñānāṃ vidhivaddakṣiṇāvatām //
SkPur (Rkh), Revākhaṇḍa, 33, 21.1 agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 39, 25.1 tattīrthe vidhivat snātvā kapilāyāḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 49, 35.2 ye punarvidhivatsnānti mantraiḥ pañcabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 58, 3.2 dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 58, 4.2 tataḥ sampūjya vidhivatpitṝndevān narādhipa //
SkPur (Rkh), Revākhaṇḍa, 59, 14.1 yastatra vidhivatprāṇāṃstyajate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 65, 8.1 vidhivaccārcayed devaṃ sugandhena vilepayet /
SkPur (Rkh), Revākhaṇḍa, 79, 6.2 tasmiṃstīrthe naraḥ snātvā vidhivaddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 104.1 ahorātropavāsena vidhivattāṃ visarjayet /
SkPur (Rkh), Revākhaṇḍa, 93, 8.2 yastatra vidhivatsnātvā dānaṃ preteṣu yacchati //
SkPur (Rkh), Revākhaṇḍa, 97, 154.2 devānpitṝn manuṣyāṃśca vidhivattarpayedbudhaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 68.2 rukmiṇyā vidhivatpāṇiṃ jagrāha madhusūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 58.2 karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 93.2 tarpaṇaṃ vidhivatkṛtvā pitṝṇāṃ devapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 161, 9.1 evaṃ vidhāya vidhivatpraṇipatya kṣamāpayet /
SkPur (Rkh), Revākhaṇḍa, 167, 27.1 rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit /
SkPur (Rkh), Revākhaṇḍa, 168, 36.2 aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 39.1 snātvā tu vidhivatpātre tadakṣayamudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 172, 73.2 agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 75.1 snānādyair vidhivat tatra taddine śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 183, 16.3 śrāddhaṃ dadāti vidhivat tasya prītāḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 194, 40.1 dharmo 'pi vidhivadvatsa vivāhaṃ samakārayat /
SkPur (Rkh), Revākhaṇḍa, 194, 41.2 dharmo vivāhamakarodvidhivadyattvayoditam /
SkPur (Rkh), Revākhaṇḍa, 195, 9.1 yaddadāti hiraṇyāni dānāni vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 18.2 vipradāmpatyam abhyarcya vidhivatkurunandana //
SkPur (Rkh), Revākhaṇḍa, 195, 22.1 dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 218, 31.2 saṃskṛtya vidhivatputra tarpayasva yathātatham //
SkPur (Rkh), Revākhaṇḍa, 220, 37.1 śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 50.2 karoti bhaktyā vidhivattasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 224, 10.1 nānopacārair vidhivan mantrapūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 12.1 devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ /