Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 217.1 evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane /
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 8, 284.1 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
TĀ, 8, 307.2 te 'nantāderjagataḥ sargasthitivilayakartāraḥ //
TĀ, 9, 8.2 asvatantrasya kartṛtvaṃ nahi jātūpapadyate //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 9, 22.1 kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam /
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 11, 17.1 kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam /
TĀ, 11, 101.1 sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā /
TĀ, 11, 107.1 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /
TĀ, 16, 86.1 sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām /
TĀ, 16, 92.1 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 26, 68.2 taccoktaṃ kartṛtātattvanirūpaṇavidhau purā //